तुरुष्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरुष्कः, पुं, गन्धद्रव्यभेदः । शिलारस इति ख्यातः । तत्पर्य्यायः । यवनः २ धूम्रः ३ धूम्र- वर्णः ४ सुगन्धिकः ५ सिह्लकः ६ सिह्लसारः ७ पीतसारः ८ कपिः ९ पिण्याकः १० कपिजः ११ कल्कः १२ पिण्डितः १३ पिण्डितैलकः १४ करेवरः १५ कृत्रिमकः १६ लेपनः १७ सिह्लः १८ कपिचञ्चलः १९ यावलः २० तैलाख्यः २१ पिण्डिकः २२ जावः २३ यावतः २४ । इति शब्दरत्नावली ॥ * ॥ अस्य गुणाः । सुरभित्वम् । तिक्तत्वम् । कटुत्वम् । स्निग्धत्वम् । कुष्ठकफ- पित्ताश्मरीकृच्छ्रमूत्राघातज्वरार्त्तिनाशित्वञ्च । इति राजनिर्घण्टः ॥ अन्यच्च “अथ शिलारसः । सिह्लकस्तु तुरुष्कः स्याद्यतोऽपवनदेशजः । कपितैलञ्च स ख्यातस्तथा च कपिनामकः ॥ सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्ति- कृत् । वृष्यः कण्डूस्वेदकुष्ठज्वरदाहग्रहापहः ॥” इति भावप्रकाशः ॥ (अस्य शोधनविधिर्यथा, -- “तुरुष्को मधुना भाव्यः काश्मीरञ्चापि सर्पिषा ॥” इति वैद्यकचक्रपाणिसंग्रहे वातरोगाधिकारे ॥) म्लेच्छजातिविशेषः । इति मेदिनी । के, १०२ ॥ तुरुक् इति भाषा । देशविशेषः । तुरक्- स्तान् इति पारस्य भाषा । तत्पर्य्यायः । शाखिः २ । इति हेमचन्द्रः । ४ । २५ ॥ श्रीवासवृक्षः । इति विश्वः ॥ (घोटकविशेषः । यथा, अश्ववैद्यके । ६ । ११ । “तुरुष्कः कीर्त्तितो वाजी स्थूलवक्रमुखश्च यः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरुष्क पुं।

सिल्हाख्यगन्धद्रव्यम्

समानार्थक:तुरुष्क,पिण्डक,सिल्ह,यावन

2।6।128।2।1

बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ। तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरुष्क¦ पु॰ तुर--उसिक् स्वार्थे क इसुसोरिति षत्वम्।

१ गन्धद्रव्यभेदे (शिलारस) अमरः।

२ म्लेच्छजातिभेदे मेदि॰

३ पारस्यभाषाभेदे च हेमच॰

४ श्रीवासवृक्षे विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरुष्क¦ m. (-ष्कः)
1. Incense.
2. A country, or m. plu. (-ष्काः) 1ts inhabit- ants; Turan or Turkestan, the original country of the Turks. E. तुर् to haste, (into amoke, &c.) affix उसिक्, and कन् added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरुष्क m. pl. (= रष्क)the Turks Katha1s. Ra1jat. Prab. etc.

तुरुष्क m. sg. a Turk Katha1s. xxxvii

तुरुष्क m. a Turkish prince W.

तुरुष्क m. Turkestan W.

तुरुष्क mn. ( L. )olibanum Jain. Sus3r. VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--frank incense of white colour for धूप of the पितृस्. Br. III. ११. ६९.

"https://sa.wiktionary.org/w/index.php?title=तुरुष्क&oldid=430320" इत्यस्माद् प्रतिप्राप्तम्