दिलीप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिलीपः, पुं, सूर्य्यवंशीयराजविशेषः । सूर्य्यवंशे दिलीपनामानौ द्बौ नृपौ जातौ एकः अंशुमतः पुत्त्रः भगीरथपिता अपरः दशरथप्रपिता- महश्च । इति रामायणम् ॥ (यथा च हरि- वंशे । १५ । १२-१४, २३-२५ । “सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्य्यवान् । दिलीपस्तनयस्तस्य खट्टाङ्ग इति विश्रुतः ॥ येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम् । त्रयोऽनुसन्धिता लोका बुद्ध्या सत्येन चानघ ! ॥ दिलीपस्य तु दायादो महाराजो भगीरथः । यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ॥” “अनमित्रस्य धर्म्मात्मा विद्बान् दुलिदुहोऽभवत् । दिलीपस्तनयस्तस्य रामस्य प्रपितामहः ॥ दीर्घबाहुर्द्दिलीपस्य रघुर्नाम्नाभवत् सुतः । अयोध्यायां महाराजो रघुश्चासीत् महाबलः ॥ अजस्तु रघुतो जज्ञे अजाद्दशरथोऽभवत् । रामो दशरथात् जज्ञे धर्म्मात्मां सुमहायशाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिलीप¦ पु॰ सूर्य्यवंश्ये

१ नृपभेदे। सूर्यवंशे दिलीपौ च द्वौजातौ एकः अंपुमतः पुत्रः स्वट्वाङ्गापरनामा। अपरोदु-लिदुहस्य पुत्रः रामवृद्धप्रपितामहः यथोक्तं हरिवशे

१५ अ॰
“सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान्। दिलीपस्तनयस्तस्य खट्वाङ्ग इति विश्रुतः। येन स्वर्गादि-हागत्य मुहूर्त्तं प्राप्य जीवितम्। त्रयोऽनुसन्धिता लोकाबुद्ध्या सत्येन चानघ!। दिलीपक तु दायादो महा-राजो भगीरथः”।
“अनमित्रसुतो राजा विद्वान् दुलि-दुहोऽभवत्। दिलीपस्तनयस्तस्य रामस्य प्रपितामहः। दीर्घबाहुर्द्दिलीपस्य रघुर्नाम्नाऽभवत्सुतः। अयोध्यायांमहाराजो रघुरासीन्महाबलः। अजस्तु रघुतोजज्ञे{??}शरथोऽभवत्। रामो दशरथाज्जज्ञे धर्मात्मासुमहायशाः” हरिवं॰

१५ अ॰ रामस्य प्रपितामहः तस्यवृद्धप्रमितामहः इत्यर्थः। तत्र रथुपितरि
“दिलीप इतिराजेन्दुरिन्दुः क्षीरनिधाविव” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिलीप¦ m. (-पः) The name of a king and ancestor of RAMA. E. दिली said to be the barbarous name of Hastinapur of the modern Dehli, and प who protects or rules.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिलीपः [dilīpḥ], A king of the Solar race, son of अंशुमत् and father of भगीरथ, but according to Kālidāsa, of रघु. [He is described by Kālidāsa as a grand ideal of what a king should be. His wife was Sudakṣiṇā, a woman in every respect worthy of her husband; but they had no issue. For this he went to his family priest Vasiṣṭha who told him and his wife to serve the celestial cow Nandinī. They accordingly served her for 21 days and were on the 22nd day favoured by the cow. A glorious boy was then born who conquered the whole world and became the founder of the line of the Raghus.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिलीप/ दिली-प m. (fr. दिली= modern Delhi [See. डिल्लि] + पprotector?) N. of certain kings ( esp. of an ancestor of राम, son of अंशुमत्and father of भगी-रथ) MBh. Hariv. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage who knows the yoga power of विष्णु. भा. II. 7. ४४. [page२-089+ २९]
(II)--a son of अम्शुमन् and of यशोदा; father of भगीरथ; tried to bring down the गन्गा but died with- out success. फलकम्:F1:  भा. IX. 9. 2. M. १२. ४४; १५. १९. वा. ७३. ४२. ८८. १६७. Vi. IV. 4. ३४-5.फलकम्:/F After a long rule, he retired to the forest. फलकम्:F2:  Br. III. १०. ९२; ५६. २९, ३२; ६३. १६६.फलकम्:/F
(III)--a son of ऋष्य and father of प्रतीप. भा. IX. २२. ११.
(IV)--(खट्वाङ्ग) the son of कृशशर्म; comes down from heaven and resides here for a मुहूर्त; a master of the three worlds by intelligence and honesty. Br. III. ६३. १८२.
(V)--a son of Raghu. M. १२. ४८.
(VI)--a son of भीमसेन and father of प्रतीप. M. ५०. ३८; वा. ९९. २३३; Vi. IV. २० 7-8.
(VII)--a son of विश्वमहत्. वा. ८८. १८२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dilīpa  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 15, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*4th word in right half of page p30_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dilīpa  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 15, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*4th word in right half of page p30_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दिलीप&oldid=445464" इत्यस्माद् प्रतिप्राप्तम्