धनुर्वेद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्वेद¦ पु॰ धनूंषि तदादीन्यस्त्राणि विद्यन्ते ज्ञायन्तेऽनेनविद--ज्ञाने करणे घञ्। यजुर्वेदस्योपवेदभेदे स च लुप्त-प्रायः अग्निपु॰ तत्र प्रतिपद्यविषयादिकमुक्तं यथा
“अग्निरुवाव। चतुष्पादं धनुर्बेदं वदे पञ्चविधं द्विज!। रथनागाश्वपत्तीनां योघांश्चाश्रित्य कीर्त्तितम्। यन्त्र-मुक्तं

१ पाणिमुक्तं

२ मुक्तसन्धारितं

३ तथा। अमुक्तं

४ बाहुयुद्धञ्च

५ पञ्चधा तत् प्रकीर्त्तितम्। तत्र शस्त्रास्त्र-[Page3842-a+ 38] सम्पत्त्या द्विविधं परिकीत्तितम्। ऋजुमायाविभेदेनभूयो द्विविधमुच्यते। क्षेपणीचापयन्त्राद्यैर्यन्त्रमुक्तं,प्रकीर्त्तितम्। शिलातोमरपत्र्याद्यं पाणिमुक्तं

२ प्रकी-र्त्तितम्। मुक्तसन्धारित

३ ज्ञेयं प्रासाद्यमपि यद्धवेत्। खङ्गादिकममुक्तञ्च

४ नियुद्धं विगतायुधम्

५ । कृर्य्याद्यो-ग्यानि पात्राणि योद्धुमिच्छुर्ज्जितश्रमः। धनुःश्रेष्ठानियुद्धानि प्रासमध्यानि तानि च। तानि खङ्गजघन्यानिवाहुप्रच्यवनानि च। धनुर्वेदे गुरुविप्रः प्रोक्तो वर्णद्वयस्यच। युद्धाधिकारः शूद्रस्य स्वयं वापदि शिक्षया। देशस्थैः सङ्करै राज्ञः कार्य्या युद्धे सहायता। अङ्गुष्ठ-गुल्फपार्ष्ण्यङ्घ्रि श्लिष्टाः स्युः सहिता यदि। दृष्टंसमपदं स्थानमेतल्लक्षणतस्तथा। बाह्याङ्गुलिस्थितौ पादौस्तब्धजानुबलावुभौ। त्रिवितस्त्वन्तरास्थानमेतद्वैशाखमु-च्यते। हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी। चतुर्वितस्तिविच्छिन्ने तदेतन्मण्डलं स्मृतम्। हलाकृति-समं यच्च स्तब्धजानूरुदक्षिणम्। वितस्त्यः पञ्च विस्तारेतदादोढं प्रकीर्त्तितम्। एतदेव विपर्य्यस्तं प्रत्याली-ममिति स्मृतम्। तिर्य्यग्भूतो भवेद्वामो दक्षिणोऽपिभवेदृजुः। गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुला-न्धरौ। स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतम्। ऋजुजानुर्भयेद्वामो दक्षिणः सुप्रसारितः। अथ वा दक्षि-णञ्जानु कुब्जं भवति निश्चलम्। दण्डायतो भवेदेषचरणः सह जानुना। एवं विकटसुद्दिष्टं द्विहस्ता-न्तरमाथतम्। जानुनी द्विगुणे स्यातामुत्तानौ चरणा-बुभौ। अनेन विधियोगेन सम्पुटं परिकीर्त्तितम्। किञ्चिद्विवर्त्तितौ पादौ समदण्डायनौ स्थिरौ। दृष्टमेव यथान्यायं षोडशाङ्गलमायतम्। स्वस्तिकेनात्रकुर्वीत प्रमाणं प्रथमं द्विज!। कार्मुकं गृह्य वा-मेन वाणं दक्षिणकेन तु। वैशाखे यदि वा जातेस्थितौ वाप्यथ वायतौ। गुणान्तन्तु ततः कृत्वा कार्मुकेप्रियकार्मुकः। अधःकटिन्तु धनुषः फलदेशन्तु पत्रिणः। धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च। भुजा-भ्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यां शुभघ्रत!। यस्य वाणंधनुःश्रेष्ठं पुङ्खदेशे च पत्रिणः। विन्यासो धनुषश्चैवद्वादशाङ्गुलमन्तरम्। ज्यया विशिष्टः कर्त्तव्यो नाति-हीनो न चाधिकः। निवेश्य कार्मुकं नाभ्यां नि-तम्बे शरसञ्चयम्। उत्क्षिपेदुत्थितं हस्तमन्तरेणा-क्षकर्णयोः। पूर्वेण मुष्टिना ग्राह्यं स्तनाग्रेदक्षिणे शरः। [Page3842-b+ 38] हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत्। नाभ्यन्तरानैव बाह्या नोर्द्धका नाधरा तथा। न च कुब्जा न चो-त्ताना न चला नातिवेष्टिता। सना स्थैर्य्यगुणीपेता मौर्वींदण्डमिव स्थिता। छादयित्वा ततो लक्ष्यं पूर्वेणानेनमुष्टिना। उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः। स्तब्धाङ्गो निश्चलग्रीवो मयूराञ्चितमस्तकः। ललाटनासा-वक्त्रांसाः कुर्युरश्वसमम्भवेत्। अन्तरं त्र्यङ्गुलं ज्ञेयंचिवुकस्यांसकस्य च। प्रथमन्त्र्यङ्गुलं ज्ञेयं द्वितीयेद्व्यङ्गुलं स्मृतम्। तृतीयेऽङ्गुलमुद्दिष्टमायतञ्चिवुकांसयोः। गृहीत्वा सायकं पुङ्खात्तर्जन्याङ्गुष्ठकेन तु। अनामयापुनर्गृह्य तथा मध्यमयापि च। तावदाकर्षयेद्वेगाद्या-वद्वाणः सुपूरितः। एवंविधसुपक्रम्य मोक्तव्यं विधि-वत् खगम्। दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सु-व्रत!। मुक्त्वा तु पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः। एत-दुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज!। कूर्परन्तदधःकार्य्यमाकृष्य तु धनुष्मता। ऊर्द्ध्वं विसुक्तके कार्य्ये-लक्षश्लिष्टन्तु मध्यमम्। श्रेष्ठं प्रकृष्टं विज्ञेयं धनुः-शास्त्रविशारदैः। ज्येष्ठस्तु सायको ज्ञेयो भवेत्द्वादश-मुष्टयः। एकादश तथा मध्यः कनीयान्दश मुष्टयः। चतुर्हस्तं घनुःश्रेष्टं त्रयः सार्द्धास्तु मध्यमम्। कनी-यस्तु द्वयं प्रोक्तं नित्यमेव पदातिनः। अश्वे रथे गजेश्रेष्ठे तदेव परिकीर्त्तितम्”

२४

८ अ॰। अग्निरुवाच।
“पूर्णायतं द्विजः कृत्वा ततो मांसैर्गदायुधान्। सुनिर्धौतंघनुः कृत्वा रङ्गभूमौ निधापयेत्। ततो वाणं समागृह्यदंशितः सुसमाहितः। तूणमासाद्य बध्नीयाद्दृढां कक्षाञ्चदक्षिणाम्। विलक्ष्यमपि तद्बाणं तत्र चैव सुसंस्थितम्। ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना। तेनैव स-हितं मध्ये शरं सङ्गृह्य धारयेत्। वामहस्तेन वेकक्षां धनुस्तस्मात्समुद्धरेत्। अविषण्णमतिर्भूत्वा गुणेपुङ्खं निवेशयेत्। सम्पीड्य सिंहकर्णेन पुङ्खेनापि समेदृढः। वासकर्णोपविष्टञ्च फलं वामस्य धारयेत्। वर्णान्मध्यनया तत्र वामाङ्गल्या च धारयेत्। मनो लक्ष्यगतंकृत्वा मुष्टिना च विधानवित्। दक्षिणे गात्रभागे तुकृत्वा वाणं विमोक्षयेत्। ललाटपुटसंस्थानं दण्डंलक्ष्ये निवेशयेत्। आकृष्य ताडयेत्तत्र चन्द्रकं षोड-शाङ्गुलम्। मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदातथा। निगृह्णीयान्मध्यमया ततोऽङ्गुल्या पुनः पुनः। अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्नुञ्च दक्षिणम्। चतुरस्म-[Page3843-a+ 38] गतं वेध्यमभ्यसेच्चादितः स्थितः। तस्मादनन्तरं तीक्ष्णंपरावृत्तं गतञ्च यत्। निम्नमुन्नतवेधञ्च अभ्यसेत् क्षिप्र-कन्ततः। वेध्यस्थानेष्वथैतेषु सन्न्यस्य पुटकं धनुः। हस्ता-वापशतैश्चित्रैस्तर्जयेद्दुस्तरैरपि। तस्मिन् वेध्यगते विप्र!द्वे बेध्ये दृढसञ्ज्ञके। द्वे वेध्ये दुष्करे वेध्ये द्वेतथा चित्रदुष्करे। नतनिम्नञ्च तीक्ष्णञ्च दृढवेध्येप्रकीर्त्तिते। निम्नं दुष्करमुद्दिष्टं वेध्यमूर्द्ध्वगतञ्चयत्। लस्तकायनमध्ये तु चित्रटुष्करसञ्ज्ञके। एवंवेध्यगुणङ्कृत्वा दक्षिणेनेतरेण च। आरोहेत् प्रथमंवीरो जितलक्ष्यस्ततो नरः। एष एवंविधः प्रोक्तस्तत्रदृष्टः प्रयोक्तृभिः। अधिकं भ्रमणं तस्य तस्माद्वेध्यात्प्रकीर्त्तितम्। लक्ष्यं संयोजयेत्तत्र पत्रिपत्रगतं दृ-ढम्। भ्रान्तं प्रचलितञ्चैव स्थिरं यच्च भवेदति। समन्तात्ताडयेद् भिन्द्याच्छेदयेद्व्यथयेदपि। कर्मणां संवि-धानज्ञो ज्ञात्वैवं विधिमाचरेत्। मनसा चक्षुषा दृष्ट्यायोगशिक्षुः श्रमं जयेत्”

२४

९ अ॰
“अग्निरुवाच। जितहस्तोजितमतिर्जितदृग् लक्ष्यसाधकः। नियतां सिद्धिमासाद्यततो वाहनमारुहेत्। दशहस्तो भवेत् पाशो वृत्तःकरमुखस्तथा। गुणकार्पासमुञ्जानां भङ्गस्नाय्यर्क्कवर्मि-{??}म्। अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम्। तथात्रिंशत्समं पाशं बुधः कुर्य्यात् सुवर्त्तितम्। कर्त्तव्यंशिक्षकैस्वस्य स्थानं कक्षासु वै तदा। वामहस्तेनसङ्गृह्य दक्षिणेनोद्धरेत्ततः। कुण्डलस्याकृतिं कृत्वा भ्रा-म्बैकं मस्तकोपरि। क्षिपेत् तूणमये तूर्णं पुरुषे चर्म-वेष्टिते। वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च। मम्प्रयोगविधिं कृत्वा प्रयुञ्जीत सुशिक्षितम्। विजित्यतु यथान्यायं ततो बन्धं समाचरेत्। कट्याम्बद्ध्वा ततःखड्गं वामपार्श्वावलम्बितम्। दृढं निगृह्य वामेननिष्कर्षेद्धक्षिणेन तु। षडङ्गुलपरीणाहं सप्तहस्तसमु-च्छ्रितम्। अयोमय्यः शलाकाश्च कर्माणि विविधानिच। अर्द्धहस्ते समे चैव तिर्य्यगूर्द्ध्वगतं तथा। योज-येद्विधिना येन तथा त्वङ्गदतः शृणु। तूणचर्मावनद्धाङ्गंस्थापयित्वा नवं दृढम्। करेणादाय लगुडं दक्षिणाङ्गुलकंनवम्। उद्यम्य घातयेद्यस्य नाशस्तेन रिपोर्दृढम्। उभाभ्यामथ हस्ताभ्यां कुर्य्याद्यस्य निपातनम्। अक्ले-शेन ततः कुर्वन् बधे सिद्धिः प्रकीर्त्तिता। वाहानांश्रमकरणं प्रचारार्थं पुरा तवं

२५


“अग्निरुवाच। भ्यान्तमुदुभ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतम्। सम्प्रातं[Page3843-b+ 38] समुदीर्णञ्च श्येनपातमथाकुलम्। उद्धूतमवधूतञ्च सध्यंदक्षिणमेव च। अनालक्षितविस्फोटौ करालेन्द्रमहा-मुखौ। विकरालनिपातौ च विभीषणभयानकौ। सम-ग्रार्द्धतृतीयांशपादपादार्द्धवारिजाः। प्रत्यालीढमथा-लोढं वराहं लुलितन्तथा। इति द्वात्रिंशतो ज्ञेयाःखड्गचर्मविधौ रणे। परावृत्तमपावृत्तं गृहीतं लघु-सञ्ज्ञितम्। ऊर्द्ध्वोत्क्षिप्तमधःक्षिप्तं सन्धारितविधा-रितम्। श्येनपातं गजपातं ग्राहग्राह्यन्तथैव च। एवमेकादशविधा ज्ञेयाः पाशविधा रणाः। ऋज्वायतंविशालञ्च तिर्य्यग्भ्रामितमेव च। पञ्चकर्म विनिर्द्दिष्टंव्यस्ते पाशे महात्मभिः। छेदनं भेदनं पातो भ्रमणंशमनं तथा। विकर्त्तनं कर्त्तनञ्च चक्रकर्मेदमेव च। आस्फोटः क्ष्वेडनं भेदस्त्रासान्दोलितकौ तथा। शूल-कर्माणि जानीहि षष्ठमाघातसञ्ज्ञितम्। दृष्टिघातंभुजाघातं पार्श्वघातं द्विजोत्तम!। ऋजुपक्षे समायातंतोमरस्य प्रकीर्त्तितम्। आहतं विहृतं चैव प्रभूतङ्क-मलासनम्। ततोऽर्द्धगात्रं नमितं वामदक्षिणमेव च। आवृत्तञ्च परावृत्तं पादोद्धूतमवप्लुतम्। हंसमार्गंविमर्दञ्च गदाकर्म प्रकीर्त्तितम्। करालमवधातञ्चदंशोपप्लुतमेव च। क्षिप्तहस्तं स्थितं शून्यं परशोस्तुविनिर्दिशेत्। ताडनं छेदनं विप्र! तथा चूर्णनमेवच। सुद्गरस्य तु कर्माणि तथा प्लवनघातनम्। संश्रा-न्वमथ विश्रान्तं गोविसर्गं सुदुर्द्धरम्। भिन्दिपालखकर्माणि लगुडस्य च तान्यपि। अन्त्यं मध्यं परा-वृत्तं निदेशान्तं द्विजोत्तम!। वज्रस्येतानि कर्माणिपट्टिशस्य च तान्यपि। हरणं छेदनं घातो बलोद्धारण-मायतम्। कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा। त्रासनं रक्षणं घातो बलाद्धरणमायतम्। क्षेपणीकर्मनिर्दिष्टं यन्त्रकर्मैतदेव तु। सन्त्यागमवदंशश्च वराहो-द्धूतकं तथा। हस्तावहस्तमालीनमेकहस्तावहस्तके। द्विहस्तबाहुपाशे च कटिरेचितकोद्गते। उरोललाट-घाते च भुजाविधमनन्तथा। करोद्धूतं विमानञ्च पादा-हति विपादिकम। गात्रसंश्लेषणं शान्तं तथा गा-त्रविपर्य्ययः ऊर्द्ध्वप्रहारं घातञ्च गोमूत्रं सव्य-दक्षिणे। पारकन्तारकं गण्डं कवचं विधमाकुलम्। तिर्य्यग्बन्धमपामार्गं भीमवेगं सुदर्शनम्। सिंहाक्रान्तंगजाक्रान्तं गर्दभाक्रान्तमेव च। गदाकर्माणि जानी-यान्नियुद्धस्याथ कर्म च। आकर्षणं विकर्पञ्च बाहूनां[Page3844-a+ 38] मूलमेव च। ग्रीवाविपरिवर्त्तञ्च पृष्ठमङ्गं सुदारुणम्। पर्य्यासनविपर्य्यासौ पशुमारमजाविकम्। पादप्रहार-मास्फोटं कटिरेचितकन्तथा। गात्राश्लेषं स्कन्धगतंमहीव्याजनमेव च। उरोललाटघातञ्च विस्पष्टकरणन्तथा। उद्धूतमवधूतञ्च तिर्य्यङ्मार्गगतं यथा। गजस्कन्धमव-क्षेपमपराङ्मुखमेव च। देवमार्गमधोमार्गममार्गगमना-कुलम्। यष्टिघातमवक्षेपो वसुधादारणन्तथा। जानु-बन्धं भुजाबन्धं गात्रबन्धं सुदारुणम्। विपृष्ठंसोदकं श्वभ्रं भुजावेष्टितमेव च। सन्नद्धैः संयुगेभाव्यं सशस्त्रैस्तैर्गजादिभिः। वराङ्कुशधरौ चोभौएको ग्रीवागतोऽपरः। स्कन्धगौ द्वौ च धानुष्कौ द्वौच खड्गधरौ गजे। रथे रथे गजे चैव तुरङ्गाणांत्रयं त्रयम्। धानुष्काणान्त्रयं प्रोक्तं रक्षार्थे तुरगस्यच। धन्विनो रक्षणार्थाय चर्मिणन्तु नियोजयेत्। स्व-मन्त्रैः शस्त्रमभ्यर्च्य शास्त्रन्त्रैलोक्यमोहनम्। योयुद्धे याति स जयेदरीन् सम्पालयेद्भुवम्”। धनूंषि धनुषः प्रयोगोपसंहारान् वेत्ति जानाति विद-अण् उप॰ स॰।

२ धानुष्के त्रि॰

३ विष्णौ पु॰।
“धनुर्द्धरोधनुर्वेदः” विष्णुसं॰। भावे घञ्।

४ विद्याभेदे अष्टादश-विद्याशब्दे

५४

२ पृ॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्वेद/ धनुर्-वेद m. the science of archery , an -aarchery treatise (regarded as an उप-वेदconnected with the यजुर्-वेद, and derived from विश्वामित्रor भृगु) MBh. Hariv. etc.

धनुर्वेद/ धनुर्--वेद m. N. of wk. by शार्ङ्ग-दत्तCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the science of war; taught by द्रोण to the पाण्डवस्; फलकम्:F1: वा. ६१. ७९. ९१. ९१. Vi. III. 6. २८; IV. १९. ६०. भा. I. 7. ४४; III. १२. ३८. M. 4. ४७; ५०. 9.फलकम्:/F सत्यधृति well versed in; फलकम्:F2: भा. IX. २१. ३५; M. २१५. 8.फलकम्:/F learnt by कृष्ण and राम; फलकम्:F3: भा. X. ४५. ३४; Br. II. ३५. ८८; ३७. २७.फलकम्:/F personified, फलकम्:F4: Ib. IV. १७. ३८-41; M. २२०. 2.फलकम्:/F knowledge of, essential to a king; प्राचेतसस् was an expert in; फलकम्:F5: Vi. I. १४. 6.फलकम्:/F variety and detail of. फलकम्:F6: Ib. V. २१. २१.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHANURVEDA :

General information. A scientific treatise on the art of warfare in ancient Bhārata. Because of the undue im- portance of the science the treatise is deemed and respect- ed as a Veda. There have been innumerable books on the subject to teach Dhanurveda to the Kṣatriya youths. In the book ‘Prasthānabheda’ by Madhusūdana Saras- vatī he states that Dhanurveda is a branch of Yajurveda. A Sanskrit book called Dhanurvedasaṁhitā is now available. Some scholars are of opinion that not much antiquity can be attributed to this work. Many books relating to Dhanurveda have been lost to us. What details are there in Agni Purāṇa are given below:

2) Divisions of Dhanurveda. This is known as Catuṣpāda (four-footed) also because of the fact that the four main constituents of an army are the chariots, elephants, horses and men. Dhanurveda has been divided into five parts (1) Yantramukta, (2) Pāṇimukta, (3) Mukta- sandhārita, (4) Amukta and (5) Bāhuyuddha. There is another division according to Astra and Śastra. There is yet another division of the science into two by some scholars from a different viewpoint calling them Māyā and Ṛju.

Yantramukta (Yantra = machine). This means a war- fare where machines are used. Kṣepiṇī (sling) bow and arrow and other such machines are included in this.

Pāṇimukta. (Pāṇi = hand). This is where the hand is used mainly. Stone, mace etc. are used in this.

Muktasandhārita. This includes the use of weapons like a spear.

Amukta. The use of a weapon like a sword which never leaves your hand.

Bāhuyuddha. (Bāhu = head). The fight with only bare hands without the use of a weapon. One who wishes to fight should make ready his own weapons. He should be one who will never get tired even after exertion. A war with bows and arrows is considered the best and most manly, that with a spear ranks next, a fight with a sword is bad and a fight with hands, the most mean.

3) The Trainees. Only a brahmin is entitled to be a pre- ceptor in Dhanurveda. The Kṣatriya and Vaiśya should learn from him. The Śūdra can fight of his own in danger. He is not allowed to learn military science from a preceptor. Those mixed-born are to help the king during a war.

4) Various postures. There are nine different ways of standing when you give a fight, classified according to the different positions of one's foot, heel and knee.

Samapāda. When you stand with your Aṅguṣṭha, Nari- yāṇi (Gulpha), Pāṇi and Pāda closely joined together, it is termed Samapāda.

Vaiśākha. Keep your legs twentyseven inches apart and without bending your knees stand erect throwing your weight on the fingers of the foot. This stand is called Vaiśākha.

Maṇḍala. Keep your knees thirtysix inches apart and stand in the shape of a haṁsapaṅkti and this position is called Maṇḍala.

Ālīḍha. Bend your right knee and thigh in the shape of a plough and without any movement to that posture draw your left leg fortyfive inches apart. This stand is called Ālīḍha.

Pratyālīḍha. If you bend your left knee and thigh and stand like above it is called Pratyālīḍha.

Jāta. Place your right foot straight and place the left one perpendicular to the right one with the heels and the ankles of the feet five fingers apart. The whole length of the posture should not exceed twelve fingers. This stand is called Jāta.

Daṇḍayāta. Keep the right knee bent and the left leg straight or vice versa. This posture is called Daṇḍāyata.

Vikaṭa. If for the above posture the distance between the two legs is two palm-length it is Vikaṭa.

Svapuṭa. Keep the knees viguṇas and the feet Uttāyanas for the posture of Svapuṭa.

Śvastika. Keep your legs sixteen fingers apart and raise your feet a little keeping the level of both the feet equal. This is Svastika.

5) Use of arrows. Before a man is to make use of a bow and arrow he should first take the posture of Svastika and bow down. He should take the bow by the left hand, take the arrow by the right hand. He then should adopt a posture of either Vaiśākha or Jāta and taking the bow should sink into the earth one end of the bow and draw the bow-string up to the other end and see whe- ther there is sufficient length for the string. He should take an arrow from his sheath and thrust the arrow- head into the ground near the bow. He should place his elbow on the top of the arrow with his forearm bent and fist clenched. If the clenched fist touches the top of the bow that bow and arrow is superior to any other. He should tie the bow-string in a way that the distance between the tied bow-string and the bow is twelve fingers. He should place the bow in front of his navel and the arrows in a quiver on his hip. Taking an arrow he should raise the bow and fix the arrow at a point on the bow-tring between his eye and ear. He should take the arrow by his left fist and fix it so that the fist touches the left nipple. The bow should not change position horizontally, vertically, laterally, face down- wards or upwards. Then taking an arrow from the sheath by the thumb and forefinger fix it on the bow-string and stretch it well before sending the shot. The clue to correct aim is this. Anything that one can see with one's eyes but can be covered by his fist is within the arrow- shot. When one arrow is sent another should be taken immediately from the sheath and sent in quick succes- sion. This is called Upaccheda.

6) Operations with a sword and a carma (shield). There are thirtytwo different ways of putting into use a sword or a ‘carma’ (shield). Bhrānta, Udbhrānta, Āviddha, Āpluta, Vipluta, Sṛta, Saṁpāta, Samudīrṇa, Śvetapāta, Ākula, Savyoddhūta, Savyāvadhūta, Dakṣiṇoddhūta, Dak- ṣiṇavadhūta, Anālakṣita, Visphoṭa, Karāla, Indramahāsa- kha, Vikarāla, Nipāta, Vibhīṣaṇa, Bhayānaka, Samagra- pāda, Arddhapāda, Tṛtīyāṁśapāda, Pāda, Ardhavārija, Vārija, Pratyālīḍha, Ālīḍha, Varāha and Lalita.

7) Operations with ropes. There are eleven different ways of using a rope in a war. Parāvṛtta, Aparāvṛtta, Gṛhīta, Laghugṛhīta, Ūrdhvakṣipta, Adhaḥkṣipta, Sandhārita, Śyenapāta, Gajapāta and Grāhagrāhya. Adepts in this art have stated that there are five acts in the rope-operation. They are: Ṛju, Āyata, Viśāla, Tiryak and Bhrāmita.

8) Mode of using the weapons. (1) Deeds with a wheel are: Chedana, Bhedana, Pātana, Bhramaṇa, Śayana and Vikartana.

(2) Śūla (spear). Deeds with this are: Āsphoṭana, Kṣo- lana, Bhedana, Trāsana, Āndolana and Āghāta.

(3) Tomara (iron club). Deeds with this are: Dṛṣṭighāta Pārśvāghāta, Ṛjupakṣa and Iṣṭaprāpta.

(4) Gada (Mace). Deeds with this are: Gomūtra, Āhata, Prabhūta, Kamalāsana, Tata, Ūrdhvagātra, Vāmana- mita, Dakṣiṇamita, Āvṛtta, Parāvṛtta, Pādoddhūta, and Avapluta Haṁsamarda.

(5) Paraśu (axe). Deeds with this are: Karāla, Avagh- āta, Daṁśa, Upapluta, Kṣiptahasta, Sthita and Śūnya,

(6) Muḍgara (hammer). Deeds with this are: Tāḍana. Chedana, Cūrṇana, Plavana and Ghātana.

(7) Bhindipāla. Deeds with this are: Saṁśrānta, Viśrā- nta, Govisarga and Sudurdhara. Deeds with the Laguḍa are the same as these.

(8) Vajra. Deeds with this are: Antya, Madhya, Pārāvṛt- ta, and Nideśānta. The deeds with Paṭṭiśa are the same as there.

(9) Kṛpāṇa (Churikā--small dagger). Deeds with these are: Haraṇa, Chedana, Ghātana, Bhedana, Mṛṁkṣaṇa, Pātana and Sphoṭana.

(10) Kṣepiṇī (Kaviṇa--Sling). Deeds are Trāsana, Rakṣ- aṇa, Ghātana, Baloddharaṇa and Āyata.

The feats of one who fights a bludgeon or cudgel are the following:

Santyāga, Avadaṁśa, Varāhoddhūtaka, Hastāvahasta, Ālīna, Ekahasta, Avahasta, Dvihasta, Bāhupāśa, Kaṭireci- taka, Utgata, Uroghāta, Lalāṭaghāta, Bhujavidhamana, Karoddhūta, Vimāna, Pādāhati, Vipādika Gātrasaṁśle- ṣaṇa, Sānta, Gātraviparyaya, Ūrdhaprahāra, Ghāta, Go- mūtra, Savya, Bhakṣiṇa. Pāraka, Tāraka, Daṇḍa, Ākula, Kabarībandha, Tiryagbandha, Apāmārga, Bhīmavega, Sudarśana, Siṁhākrānta, Gajākrānta and Garbhākrānta. (Agni Purāṇa, Chapters 249-252).

9) Dhanurveda in Mahābhārata. Some references to Dhanur- veda in Mahāhārata are given below:

(1) A sage named Śaradvān was a noted preceptor in Dhanurveda. Kṛpācārya learnt Dhanurveda from him and taught many others of his disciples. (Chapter 129, Ādi Parva, M.B.).

(2) Droṇācārya learnt Dhanurveda from Paraśurāma and imparted it to many other disciples of his including the Kauravas and Pāṇḍavas. (Chapter 129, Ādi Parva, M.B.).

(3) Agniveśa, a sage, learnt Dhanurveda from sage Agastya. (Śloka 9, Chapter 133, Ādi Parva, M.B.).

(4) Dhanurveda has got ten aṅgas and four caraṇas. (Chapters 6 and 41, Śalya Parva, M.B.).

(5) Four-footed Dhanurveda worshipped Subrahmaṇya. (Śloka 22, Chapter 44, Śalya Parva, M.B.).


_______________________________
*5th word in right half of page 221 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धनुर्वेद&oldid=431300" इत्यस्माद् प्रतिप्राप्तम्