धर्मकाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मकाय/ धर्म--काय m. " law-body " , N. of one of the 3 bodies of a बुद्धVajracch. MWB. 246

धर्मकाय/ धर्म--काय m. " having the -llaw for body " , a बुद्धL.

धर्मकाय/ धर्म--काय m. a जैनsaint W.

धर्मकाय/ धर्म--काय m. N. of अवलोकिते-श्वरBuddh.

धर्मकाय/ धर्म--काय m. of a god of the बोधिtree Lalit.

"https://sa.wiktionary.org/w/index.php?title=धर्मकाय&oldid=326452" इत्यस्माद् प्रतिप्राप्तम्