धारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारी, [न्] पुं, (धरतीति । धृ + णिनिः ।) पीलु- वृक्षः । इति जटाधरः ॥ त्रि, धारविशिष्टः ॥ (धारकः । यथा, महाभारते । ५ । ३१ । ११ । “तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् ॥” ग्रन्थतात्पर्य्यज्ञः । यथा, मनुः । १२ । १०३ । “अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=धारी&oldid=142656" इत्यस्माद् प्रतिप्राप्तम्