नक्षत्रव्यूह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रव्यूह¦ पु॰ वृ॰ सं॰

१५ उक्ते नक्षत्रविशेषस्य क्रूरादिवेधेन पुरु-षविशेषाणां द्रव्यभेदानां च शुभाशुभसूचके नक्षत्रसमूहेयथा
“आग्नेये

३ सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः। आकरिकनापितद्विजघटकारपुरोहिताव्दज्ञाः। रोहि-ण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकदिकाः। गोवृषजल-चरकर्षशिलोच्चयैश्वर्यसम्पन्नाः। मृगशिरसि सुरभिवस्त्रा-ऽजकसुमफलरत्नवनचरविहङ्गाः। मृगसोमपीथियान्ध-र्बकामुका लेखहारश्च। रोद्रे

६ बधबन्धनानृतपरदारस्ते-यशावभेदरताः। तुषधान्यतीक्ष्णमन्त्राभिचारबेतालक-र्मज्ञाः। आदित्ये

७ सत्यौदार्यशौचकुलरूपधीयशोऽर्थ-युताः। उत्तमधान्या वणिजः सेवाभिरताः सशिल्पि-जनाः। पुष्यं यबगोधूमा शालीक्षुवनानि मन्त्रिणोभूपाः। मलिकोपलीविनः साधवश्च यज्ञेष्टिसक्तास। अहिदेवे

९ कृत्रिमकन्दमूलफककीटपन्नगविमाणि। परध-नहरणाभिरतास्तुषधान्यं सर्वभि{??}। षित्र्ये

१० धन-धान्याद्यं फाष्ठागाराणि पर्वताश्रयिणः। पितृभक्तव-णिक्शूराः क्रव्यादाः स्त्राद्विषो मनुजाः। प्राक्फल्गु-नीषु{??}[Page3932-b+ 38] णमाक्षिकतैलानि कुमारकाश्चापि। आर्यम्णे

१२ नार्दव-शौचविनयपाषण्डिदानशास्त्ररताः। शोभनधान्यमहाध-नधर्मानुरताः समनुजेन्द्राः। हस्ते तस्करकुञ्जररधिक-महामात्रशिल्पिपण्यानि। तुषधान्यं श्रुतयुक्त्वा बणि-जस्तेजोयुताश्चात्र। त्वाष्ट्रे

१४ भूषणमणिरागलेख्यगान्ध-र्वगन्धयुक्तिज्ञाः। गणितपटुतन्तुवायाः पालाक्यारा-{??}धान्यानि। स्वातौ खगमृगतुरगा बणिजो धान्यानिवातबहुलानि। अस्थिरसौहृदलघुसत्वतापसाः पण्यकु-शलाश्च। इन्द्राग्निदैवते

१६ रक्तपुष्पफलशाणिनः सतिल-मुद्गाः। कर्पासमाषचणकाः पुरन्दरहुताशमक्ताश्च। मैत्रे

१७ शौर्णसमेता मणयायकसाधगोष्ठिय{??}ः। ये साधवश्च लोके सर्वं च शरप्त्वमुत्पन्नम्। पौरन्दरे

१८ ऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः। विजि-गीषवी नरेन्द्राः सेनानां चापि नेतारः। मूले भेष-जभिषजो गणमुख्याः कुसुममूलफलवार्त्ताः। वोजा-न्यतिधनयुक्ताः फलमूलैर्ये च वर्त्तन्ते। आप्ये

२० मृदबो{??}मार्गगामिनः सत्यशौचधनयुक्ताः। सेतुकरवारि-जीवकफलकुसुमान्यम्बुजातानि। विश्वेश्वरे

२१ महामा-त्रमल्लकरितुरयदेवताभक्ताः। स्यावरयोधा भोगान्विताश्चये चौजसा युक्ताः। श्रवणे मायापटवो नृत्योद्युक्ताश्चकर्मसु समर्थाः। उत्साहिनः सघर्मा मागवताः सत्यवच-नाश्च। वसुभे

२३ मानोन्मुक्ताः क्लीवाश्चलसौहृदाः स्त्रियांदूष्याः। दानाभिरता बहुवित्तसंयुताः शमपराश्चनराः। वरुणेशे

२४ पाशिकमत्स्यबन्धजलजानि जल-चरा जीवाः। सौकरिकरजकशौण्डिकशाकुनिकाश्चापिवर्गेऽस्मिन्। आजे

२५ तस्करपशुपालहिंस्रकीनाशनीच-शठचेष्ठाः। धर्मव्रतैर्विरहिता नियुद्धकशलाश्च ये म-ल्लजाः। आहिर्बुध्न्ये

२६ विप्राः क्रतुदानतपोयुतामहाविभवाः। आश्रमिणः पाषण्डा नरेश्वराः शार-दधान्यं च। पौष्णे

२७ सलिलजफलकुसुमलवणप्रणि-शङ्खमौक्तिकाब्जानि। सुरमिकुसुमानि गन्धा बणिजोनौकर्णधाराश्च। अश्विन्यामश्वहराः सेनापतिवैद्यसेवका-स्तुरगाः। तुरगारोहाश्च बणिग्रूपोपेतास्तुरगरक्षाः। याम्ये

२ ऽसृक्पिशितमुजः क्रूरा बधवन्धताडनासकाः। तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्वेन। पूर्वात्र{??}{??}

३ मग्रजानां राज्ञां तु पुष्येण सहोत्तराणि।{??}पौष्ण

२७ मैत्र

१७ पितृदैवतं

१० च प्रजापतेर्भं

४ च कृषी-{??}। आदित्य

७ हस्ताभिमिदा{??} बणिग्-[Page3933-a+ 38] जनानां प्रवदन्ति भानि। मूलत्रिनेत्रा

६ निल

१५ वारु-णानि{??} भान्युप्रजातेः प्रभविष्णुतायाम्। सौम्यै

५ न्द्र

१८ चित्रावसु

२३ दैवतानि सेवाजनस्याभ्यमुपागतानि। सार्पं

९ विशाखा श्रवणो भरण्यश्चण्डान्त्यजातेरितिनिर्दिशन्ति। रविरविसुतयोगमागतं क्षितिसुतभेदनवक्र-दूषितम्। ग्रहणगतमथोल्कया हतं नियतमुपाकर-पीडित च यत्। तदुपहतमिति प्रचक्षते प्रकृति-विर्ण्यययातमेव वा। निगदितपरिवर्गदूषणं कथितवि-पर्ययगं समृद्धये”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रव्यूह/ नक्षत्र--व्यूह m. = -भक्ति.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रव्यूह&oldid=338550" इत्यस्माद् प्रतिप्राप्तम्