निमेष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमेषः, पुं, (नि + मिष + भावे घञ् ।) पक्ष्म- स्पन्दनकालः । पलक् इति भाषा ॥ तत्पर्य्यायः । निमिषः २ दृष्टिनिमीनलम् ३ । इति शब्द- रत्नावली ॥ पुंसो यावत्कालमकृत्रिमनेत्र- विकाशानन्तरं पक्ष्माकुञ्चनं जायते स निमेषः । इत्यमरटीकायां भरतः ॥ * ॥ “अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्त्तितः । द्बौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः ॥’ इत्यग्निपुराणम् ॥ (पक्ष्मस्पन्दनम् । यथा, रघुः । २ । १९ । “पपौ निमेषालसपक्ष्मपङ्क्ति- रुपोषिताभ्यामिव लोचनाभ्याम् ॥” रोगविशेषः । यथा, सुश्रुते चिकित्सितस्थाने । ३९ अध्याये । “नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् । लभते दन्तचालञ्च तांस्तांश्चान्यानुपद्रवान् ॥” स्वनामख्यातयक्षविशेषः । इति नीलकण्ठः ॥ यथा, महाभारते । १ । ३२ । १९ । “उलूकश्वसनाभ्याञ्च निमेषेण च पक्षिराट् । प्ररुजेन च संग्रामं चकार पुलिनेन च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमेष¦ पु॰ नि + मिष--भावे घञ्। नेत्रस्य स्पन्दनरूपे व्यापारेनेत्रपक्ष्मणोः स्वाभाविकोन्मेषस्य विरोधिव्यापारेनराणायकृत्रिकविकाशानन्धरं

१ पक्ष्माकुञ्चमे। तदुप-सक्षिते

२ कालभेदे च
“द्वौ निमेषौ त्रुटिर्नाम द्वे त्रुटीतु लवः स्मृतः” अग्निपु॰
“निमेषा दश चाष्टौ च काष्ठा-त्रिंशत्तु ताः कला। त्रिंशत् कला मुहूर्त्तः स्यात्” मनुः।
“योऽक्ष्णोर्निमेषस्य खराम

३० भागः सु तत्परस्त-{??}तभाग उक्तः। त्रुटिर्निमेषैर्धृतिमि

१८ श्च काष्ठा तत्त्रिं-शता सद्गणकैः कलोक्ता” सि॰ शि॰
“योऽक्ष्णोर्लोचनयोःपक्ष्मपातः स निमेषो स यावताकालेन निष्पाद्यते तावान्फलाऽपि निमेधशब्देनोच्यते उपचारात्” प्रमि॰।
“निमेषमात्रादवधूय तद्व्यथाम्”
“पपौ निमेषालसपक्ष्म-पङ्क्तिः” रघुः। स्वार्थे क निमेषक तत्रार्थे

४ कविकाशे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमेष¦ m. (-षः)
1. Twinkling of the eye.
2. A momentary space of time, a twinkling of the eye considered as measure of time: see निमिष नि + मिष भावे घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमेषः [nimēṣḥ], Twinkling of the eye, a moment &c.; see निमिष; हरति निमेषात् कालः सर्वम् Moha M.4.; अनिमेषेण चक्षुषा 'with a steadfast or fixed look'; R.2.19;3.43,61; Bri. Up.3.8.9. -Comp. -अन्तरम् the interval of a moment. ˚चारिन् going in a moment anywhere; प्रययौ सहितः सर्वैर्निमेषान्तरचारिभिः Mb.5.192.51. -कृत् f. lightning. -द्युत्, -रुच् m. a fire-fly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमेष/ नि- m. shutting the eye , twinkling , winking TS. Mn. Ya1jn5. MBh. etc. (also as a measure of time i.e. a moment ; षाद् इव, in a -mmoment MBh. R. etc. ; षं निमेषम्, every -mmoment S3Br. ; as a disease Sus3r. )

निमेष/ नि- m. N. of a यक्षMBh.

निमेष/ नि-मेष See. under 1. नि-मिष्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a small unit of time measured by the wink of the eye; फलकम्:F1: Br. II. २१. ११६, १२६; २९. 6; २४. १४३.फलकम्:/F from Nimi: १५ of them equal a काष्ठ्२अ फलकम्:F2: M. ६१. ३५; १४२. 3; २०१. १९; वा. ५०. १७९; Vi. I. 3. 8; VI. 3. 6.फलकम्:/F the same मात्र for लघ्वक्षर such as {#a, Qa, u#} some equal to a लघ्वक्षर। फलकम्:F3: Br. II. १३. १६ and १११; वा. ३१. २४; ३०. १३; ५३. ११५; ५७. 6; १००. २१३; १०४. ३३.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nimeṣa^1  : m.: A mythical bird, living in the world of Suparṇas 5. 99. 10, 1.

Born in the kula of Vianateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because responsible for destroying his kinsmen 5. 99. 2-8.


_______________________________
*1st word in right half of page p34_mci (+offset) in original book.

Nimeṣa^2  : m.: A mythical bird (pakṣin) ?

He fought with Garuḍa while the latter was on his expedition to fetch amṛta; Garuḍa tore him apart with his wings, nails and beak 1. 28. 19-20 [According to Nīlakaṇṭha Nimeṣa was the name of a Yakṣa, cf. his remark on 1. 32. 18 Bom. Ed.]


_______________________________
*2nd word in right half of page p34_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nimeṣa^1  : m.: A mythical bird, living in the world of Suparṇas 5. 99. 10, 1.

Born in the kula of Vianateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because responsible for destroying his kinsmen 5. 99. 2-8.


_______________________________
*1st word in right half of page p34_mci (+offset) in original book.

Nimeṣa^2  : m.: A mythical bird (pakṣin) ?

He fought with Garuḍa while the latter was on his expedition to fetch amṛta; Garuḍa tore him apart with his wings, nails and beak 1. 28. 19-20 [According to Nīlakaṇṭha Nimeṣa was the name of a Yakṣa, cf. his remark on 1. 32. 18 Bom. Ed.]


_______________________________
*2nd word in right half of page p34_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निमेष&oldid=445618" इत्यस्माद् प्रतिप्राप्तम्