परिजल्पित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिजल्पितम्, क्ली, (परि + जल्प + भावे क्तः ।) दशाङ्गचित्रजल्पान्तर्गतद्वितीयजल्पनम् । यथा, “प्रभोर्निर्द्दयताशाठ्यचापलाद्युपपादनात् । स्वविचक्षणताव्यक्तिर्भङ्ग्यास्यात् परिजल्पितम् ॥” इत्युज्ज्वलनीलमणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिजल्पित¦ न॰
“प्रमोर्मिर्दयताशा{??}चापसाद्युपपादनात्। स्ववि{??}क्षणताव्यक्तिर्भङ्ग्य स्यात् परिजल्पितम्” उज्ज्व-{??}ण्युक्ते कथनभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिजल्पित¦ n. (-तं)
1. The covert reproaches of a mistress neglected or ill-used by her lover.
2. A servant's indication of his superiority by finding fault with his master. E. परि, and जल्पित prattling.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिजल्पितम् [parijalpitam], A covert indication (as by a servant) of one's own skill, superiority &c. by pointing out the cruelty, deceitfulness and such other faults of his master; Ujjvalamaṇi thus defines it: प्रभोर्निर्दयताशाठ्य- चापलाद्युपपादनात् । स्वविचक्षणताव्यक्तिर्भङ्ग्या स्यात् परिजल्पितम् ॥ (Wilson renders the word by 'the covert reproaches of a mistress neglected or ill-used by her lover'.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिजल्पित/ परि- n. the covert reproaches of a mistress neglected by her lover W.

"https://sa.wiktionary.org/w/index.php?title=परिजल्पित&oldid=416298" इत्यस्माद् प्रतिप्राप्तम्