परिडीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिडीन¦ न॰ परि + डी--{??}ने क्त। सगगतिभेदे स्तगतिशब्दे

२४

१४ पृ॰ दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिडीनम् [pariḍīnam], The flight of a bird in circles; see डीन; Mb.8.41.27 (com. परिडीनं तु सर्वतः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिडीन/ परि-डीन n. ( डी)the flight of a bird in circles , flying round MBh.

"https://sa.wiktionary.org/w/index.php?title=परिडीन&oldid=416328" इत्यस्माद् प्रतिप्राप्तम्