परिस्रुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुतः, त्रि, (परितः सूयते स्म । स्रु स्रवणे + “गत्यर्थेति ।” ३ । ४ । ७२ । इति क्तः ।) स्रव- युक्तः । सर्व्वतोभावेन क्षरितः । इति मेदिनी । ते । २०६ ॥ (वारुणीशब्देऽस्या विवृतिर्ज्ञातव्या । यथा, यजुर्व्वेदे । २ । ३४ । “ऊज्ज वहन्तीरमृतं घृतं पयः कीलालं परि- स्रुतम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत¦ त्रि॰ परि + स्नु--क्त।

१ पुष्पादिभ्यो निःसृतसाररूपेपदार्थे
“ऊर्जं वहन्तीरमृतं घृतं पयः कीलालंपरिस्नुतम्” यजु॰



३४
“परिस्रुतं वहन्तीः पुष्पेभ्योनिःसृतं सारं वहन्त्यः। तश्च सारं त्रिविधम् ऊर्ज-शब्देन घृतशन्देन पयःशब्देन{??}भिधेयम्। तत्रोर्ज-{??}ब्दीऽन्नगतं स्वादुत्वमभिधत्ते। घृतपयसी प्रसिद्धे” वेददी॰।

२ अदिरायां स्त्री मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत [parisruta], a. Flowed, trickled; शयानः शरतल्पे$स्मिन् सशोणितपरिस्रुतः Rām.6.49.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत/ परि-स्रुत mfn. flowed or streamed round , trickled , oozed R. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=परिस्रुत&oldid=280322" इत्यस्माद् प्रतिप्राप्तम्