पुत्रकामेष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रकामेष्टि/ पुत्र--का f. an oblation made by one desirous of offspring A1s3vS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रकामेष्टि स्त्री.
(पुत्रकामस्य इष्टिः) पुत्र प्राप्त करने की इच्छा से की जाने वाली इष्टि, श्रौ.को. (सं.) I.396।

"https://sa.wiktionary.org/w/index.php?title=पुत्रकामेष्टि&oldid=479283" इत्यस्माद् प्रतिप्राप्तम्