पुरुषकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषकारः, पुं, (पुरुषस्य कारः करणम् ।) पुरु- षस्य कृतिः । पौरुषम् । चेष्टा । यथा, -- मनुरुवाच । “दैवे पुरुषकारे च किं ज्यायस्तं ब्रवीहि मे । अत्र मे संशयो देव छेत्तुमर्हस्यशेषतः ॥ मत्स्य उवाच । स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्जितम् । तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ प्रतिकूलन्तथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम् ॥ येषां पूर्ब्बकृतं कर्म्म सात्त्विकं मनुजोत्तम ! । पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥ कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम् ॥ पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः । दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः ॥ तस्मात्त्रिकालसंयुक्तं दैवं न सफलं भवेत् । पौरुषं दैवदम्पत्या काले फलति पार्थिव ! ॥ दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम् ॥ कृषेर्वृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥ तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः । एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रवम् ॥ लालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात् सर्व्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥ त्यक्त्वालसान् दैवपरान् मनुष्या- नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्नाद्बृणुते नृपेन्द्र ! तस्मात् सदोत्थानवता हि भाव्यम् ॥” इति मात्स्ये दैवपुरुषकारको नाम १९५ अध्यायः ॥ (यथा च नीतिशास्त्रे । “यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकारेण विना दैवं न सिध्यति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषकार¦ पु॰ कृ--भावे घञ्

६ त॰। पुरुषचेष्टिते पौरुषेदैवात् पुरुषकारस्य प्राधान्यमुक्तं मत्स्यपु॰

१९

५ अ॰ यथा
“स्वमेव कर्म दैवाख्यं बिद्धि देहान्तरार्जितम्। तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः। प्रतिकूलन्तथा दैवंषौरुषेण विहन्यते। मङ्गलाचारयुक्तानां नित्यमुत्थान-शालिनाम्। येमां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम!। पौरुषेण विना तेषां केपाञ्चिद्दृश्यते फलम्। कर्मणाप्राप्यते लोके राजसस्य तथा फलम्। कृच्छ्रेण कर्मणाविद्धि तामसस्य तथा फलम्। पौरुषेणाप्यते राजन्!मार्गितव्यं फलं नरैः। दैवमेव विजानन्ति नराः पौ-रुषवर्जिताः। तस्मात्त्रिकालसंयुक्तं दैवं न त{??}भवेत्। पौरुषं दैवसम्पत्त्या काले फसति पाथिव!। दैवं पुरुपकारश्च कालश्च मनुजोत्तम!। त्रयमेतन्मनुष्यस्यपिण्डितं स्यात् फलावहम्। कृषेर्वृष्टिसमायोगाद्-द्वश्यन्ते फलसिद्धयः। तास्तु काले प्रदृश्यन्ते नैबाकालेकथञ्चन। तस्मात् सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः। एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रुवम्। नालसाःप्राप्नुवन्त्यर्थान्न च दैवपरायणाः। तस्मात् सर्वप्रयत्नेनंपौरुषे यत्नमाचरेत्। त्यक्त्वालसान् दैवपरान् मनुष्या-{??}त्यानयुक्तान् पुरुषान् हि लक्ष्मीः। अन्विष्य यत्ना-द्वृणु ते नृपेन्द्र! तस्मात् लदोत्थानवता हि भाव्यम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषकार¦ m. (-रः)
1. Manly act, virility.
2. Effort, exertion.
3. Any act of a man, manhood. E. पुरुष, and कार a doing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषकार/ पुरुष--कार m. human effort ( opp. to दैव, fate) Mn. Ya1jn5.

पुरुषकार/ पुरुष--कार m. manly act , virility , heroism MBh. Ka1v. etc.

पुरुषकार/ पुरुष--कार m. haughtiness , pride Pat.

पुरुषकार/ पुरुष--कार m. N. of a grammarian Cat.

"https://sa.wiktionary.org/w/index.php?title=पुरुषकार&oldid=310931" इत्यस्माद् प्रतिप्राप्तम्