पुष्करप्रादुर्भावः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करप्रादुर्भावः¦ पु॰ पुष्कराकारः प्रादुर्भावः। भगवतः पद्माकारेण प्रादुर्भावे तद्बिवरखम्।
“अथ योगविदां श्रेष्ठं सर्वभूतमनोमयम्। स्वष्टारंसर्वभूतानां ब्रह्माणं सर्वतोमुखम्। तस्मिन् हिरण्-मये पद्मे बहुयोजनविस्तृते। सर्वतेजोगुणामयेपार्थिवैर्लक्षणैर्युते। तच्च पद्मं पुराणज्ञाः पृथिवीरुह-{??}तमम्। नारायणात् समुत्पश्नं प्रवदन्ति पत्तर्मयः। [Page4383-a+ 38]{??} तु पद्मासना देवी तां पृ{??} सरिचक्षते। ये तुगर्भाङ्कुराः सारास्तान् दिव्यान् पर्वतान् विदः। हिम-वन्तञ्च मेरुञ्च नीलं निषधमेव च। कैलासं क्रौञ्चवन्तञ्चतथाऽद्रि गन्धमादनम्। पुण्यं त्रिशिखरं चैव कान्तंमन्दरमेव च। उदयञ्च गिरिश्रेष्ठं विन्ध्यमस्तञ्च पर्व-तम्। एते देवगणानाञ्च सिद्धानाञ्च महात्मनाम्। आश्रयाः सर्वभूतानां पुण्या

१ कामयुजोऽद्रयः। एतेषा-मन्तरो देशो जम्बूद्वीप इति स्मृतः। जम्बुद्वीपस्यसंख्यानं याज्ञिका यत्र कुर्वते। गर्भाद्यतः स्नवेत् तोयंदेवामृतरसोपमम्। दिव्यतीर्थशतापाङ्ग्यस्ता दिव्याःलरितः स्मृताः। या{??}एतानि तु पद्मस्य केसराणि सम-न्ततः। असंख्याता पृथिव्यान्तु सर्वे ते धातुपर्वताः। यानि पद्मस्य पत्राणि भूरीण्यूर्द्ध्वं नराधिप!। तेदुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः। यान्यधःपद्मपत्राणि निवासार्थं विभागशः। दैत्यानासुरगा-ष्णाञ्च पातालं तन्महात्मनाम्। तेषामथोगतं यत्तदुद-{??}त्यभिसंज्ञितम्। महापातककर्माणो मज्जन्ते यत्र मा-भवाः। पद्मस्यान्ते कुशं यत्तदेकार्णवजलं महत्। प्रोक्तास्ते दिक्षु सङ्घाताश्चत्वारो जलसागराः। एषनारायणस्याद्यो महापुष्करसम्भवः। प्रादुर्भावोऽव्यय-स्तणान्नाम्ना पुष्करसंज्ञितः। एतस्मात् कारणात् तज्ज्ञैःपुराणैः परमर्षिभिः भाज्ञिकैर्पेददृष्टार्थैर्यज्ञे पद्मविधिःस्थृतः। एवं मगवता पद्मविधया परया विधिः। पर्वतानां नदीनाश्च देशानाञ्च विनिर्मितः। विमुस्तथाचाप्रतिमप्रभावः प्रभाकरो योगिवरोऽमितद्युतिः। खर्य{??}यम्भूः शयनेऽ{??}दा जगन्मयं पद्मनिधिं महार्णये” हरिवं॰

२०

२ अ॰।

"https://sa.wiktionary.org/w/index.php?title=पुष्करप्रादुर्भावः&oldid=312972" इत्यस्माद् प्रतिप्राप्तम्