पुष्पगिरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पगिरि¦ m. (-रिः) A fabulous mountain, the favourite resort of VARUN4A. E. पुष्प a flower, and गिरि a mountain, the hill of flowers.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पगिरि/ पुष्प--गिरि m. " flower-mountain " , N. of a mythical -mmountain (the favourite resort of वरुण) W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. in भारतवर्ष. Br. II. १६. २२; वा. ४५. ९२.

"https://sa.wiktionary.org/w/index.php?title=पुष्पगिरि&oldid=432873" इत्यस्माद् प्रतिप्राप्तम्