प्रलेपक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलेपक¦ त्रि॰ प्र + लिप--ण्वुल्।

१ प्रलेपकर्त्तरि स्त्रियां टाप्कापि अत इत्त्वम् प्रलेपिका तस्या धर्म्यम् महिष्या॰अन्।

२ प्रलेपिकाधर्मे त्रि॰। सुश्रुतोक्ते

३ ज्वरभेदे पु॰
“तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः। दुश्चाकत्-दनमो मन्दः सुकष्टो धातुशोषकृत्” प्रलेपकं वातवलासकक्ष कफाधिकत्पेन वदन्ति तज्ज्ञाः” नुश्रुते तक्तणा-{??}क्तम। [Page4490-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलेपक¦ mfn. (-कः-का-कं) Who or what anoints, smears, &c. m. (-कः)
1. A plasterer.
2. A slow fever. E. प्र before, लिप् to smear, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलेपक [pralēpaka], a. Anointing, smearing.

कः An anointer, a plasterer.

A kind of slow fever.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलेपक/ प्र- mfn. anointing , smearing , plastering W.

प्रलेपक/ प्र- m. a plasterer , an anointer W.

प्रलेपक/ प्र- m. a partic. marine substance , lime made of calcined shells (?) L.

प्रलेपक/ प्र- m. a hectic or slow fever Sus3r. Bhpr.

"https://sa.wiktionary.org/w/index.php?title=प्रलेपक&oldid=502546" इत्यस्माद् प्रतिप्राप्तम्