फाल्गुनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुनी, स्त्री, (फल्गुनीभिर्युक्ता पौर्णमासी । “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इति अण् । ततो ङीप् ।) फाल्गुनमासस्य पूर्णिमा । इति मेदिनी । ने, ९६ ॥ पूर्ब्बफल्गुनीनक्षत्रम् । उत्तरफल्गुनीनक्षत्रम् । इत्यमरटीकायां भरतः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुनी [phālgunī], The full-moon day of the month फाल्गुन; ˚भवः an epithet of the planet Jupiter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुनी f. See. below

फाल्गुनी f. the lunar mansion फल्गुनी(See. ) Hariv. R. Ma1rkP.

फाल्गुनी f. = -पौर्णमासीGr2S3rS.

"https://sa.wiktionary.org/w/index.php?title=फाल्गुनी&oldid=377965" इत्यस्माद् प्रतिप्राप्तम्