बाहुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुकः, पुं, नलराजा । तत्पर्य्यायः । पुण्यश्लोकः २ अश्ववित् ३ नैषधः ४ । इति त्रिकाण्डशेषः ॥ (पुष्करेण हृतराज्यो हि नलः ग्रहवैगुण्यात् विपिने दमयन्तीमपहाय प्रगच्छन् दावानल- परीतमनलभयादाक्रोशन्तं कर्कोटकनामानं नागमवलोक्य तत उद्धृतवान् । अथ प्रसन्न- स्यास्य पन्नगस्योपदेशात् ऋतुपर्णस्य राज्ञो नगरं गत्वा बाहुक इत्यभिहितस्तस्यैव राज्ञः घोटकपरिचर्य्यायां नियुक्तोऽभवत् । यदुक्तं महाभारते । ३ । ६७ । १-७ । “तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः । ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥ स राजानमुपातिष्ठत् बाहुकोऽहमितिब्रुवन् । अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥ अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च । अन्नसंस्कारमपि च जांनाम्बन्यैर्विशेषतः ॥ यानि शिल्पानि लोकेऽस्मिन् यच्चैवान्यत् सुदु- ष्करम् । सर्व्वं यतिष्ये तत् कर्त्तुमृतुपर्ण ! भरस्व माम् ॥ ऋतुपर्ण उवाच । वस बाहुक ! भद्रन्ते सर्व्वमेतत् करिष्यसि । शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः ॥ स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम । भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥ त्वामुपस्थास्यतश्चव नित्यं वार्ष्णेयजीवलौ । एताभ्यां रंस्यसे सार्द्धं वस वै मयि बाहुक ! ॥” कौरव्यकुलोद्भवो नागभेदः । यथा महा- भारते । १ । ५७ । १३ । “बाहुकः शृङ्गवेरश्च धूर्त्तकः प्रातरातकौ । कौरव्यकुलजास्त्वेते प्रविष्टा हव्यबाहनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुक¦ पु॰ ऋतुपर्णनृपस्य अश्वपालत्वादिरूपेण स्थिते नल-नृपे तत्कथा भा॰ व॰

६७ अ॰ दृश्या।

२ नागमेदे भा॰ आ॰

५७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुक¦ mfn. (-कः-का-कं) A servant, servile, dependent. m. (-कः)
1. The name of NALA, after his change of form, by the bite of KARKO- TAKA Na4ga.
2. A monkey. f. (-का) The name of a river. E. बाहु an arm, कन् aff.; or कृ to do, with ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुक [bāhuka], a.

Swimming with the arms.

Servile, dependent.

Dwarfish; ममन्थुरूरं तरसा तत्रासीद्बाहुको नरः Bhāg.4.14.43.

कः A monkey.

A name assumed by Nala after his transformation into a dwarf by Karkoṭaka.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुक mfn. ifc. = बाहु1 , the arm(See. ह्रस्वबाहुक)

बाहुक mf( आ)n. servile , dependent L.

बाहुक mf( आ)n. swimming with the arms Baudh. (See. Pa1n2. 4-4 , 7 Sch. )

बाहुक mf( आ)n. dwarfish BhP.

बाहुक m. a monkey L.

बाहुक m. N. of a नागMBh.

बाहुक m. of a prince ib.

बाहुक m. of a son of वृक(= बाहु) Pur.

बाहुक m. (also written वाह्)N. assumed by नलupon his becoming charioteer to king ऋतु-पर्णNal.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bāhuka  : m.: A mythical serpent.

Born in the kula of Kauravya, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 12, 1, 3.


_______________________________
*2nd word in right half of page p43_mci (+offset) in original book.

previous page p42_mci .......... next page p44_mci

Bāhuka  : m. (pl.): Name of a people.

They brought for the Rājasūya tribute in the form of large quantities of gold and silver, but were stopped at the gate (bāhukān…/…dvāri vārītān/balyarthaṁ dadatas tasmai hiraṇyaṁ rajataṁ bahu//) 2. 47. 15-Jo.


_______________________________
*2nd word in right half of page p795_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bāhuka  : m.: A mythical serpent.

Born in the kula of Kauravya, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 12, 1, 3.


_______________________________
*2nd word in right half of page p43_mci (+offset) in original book.

previous page p42_mci .......... next page p44_mci

Bāhuka  : m. (pl.): Name of a people.

They brought for the Rājasūya tribute in the form of large quantities of gold and silver, but were stopped at the gate (bāhukān…/…dvāri vārītān/balyarthaṁ dadatas tasmai hiraṇyaṁ rajataṁ bahu//) 2. 47. 15-Jo.


_______________________________
*2nd word in right half of page p795_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बाहुक&oldid=445912" इत्यस्माद् प्रतिप्राप्तम्