ब्रह्मशासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मशासनम्, क्ली, (ब्रह्मणः शासनं निर्णयो उपदेशो वा यस्मिन् ।) ब्रह्मविचारगृहम् । तत्पर्य्यायः । धर्म्मकीलकः २ । इति शब्दरत्नावली ॥ ब्रह्मण आज्ञा ॥ नवद्वीपस्य पूर्ब्बदक्षिणकोणे गङ्गापारे ग्रामविशेषे, पुं ॥ (ब्रह्मणो विधातुः शासनम् । वेदः ॥ प्रतिपादितमेतत् वृहन्नारदीये ४ पादे १०१ अध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मशासन¦ न॰

६ त॰। तत्तत्कार्य्येषु ब्रह्मकर्त्तृके

१ नियो-जने। तेन च यथा यस्य शासनं कृतं यथा पृथिव्या धार-णाय वायोर्वहनाय सूर्य्यादीनां प्रकाशनाय इत्यादि तत्तथैवतैः शासनमनुपाल्यते एवं वर्णाश्रमादिकर्मानुशासनमपि तेनैवअनुशिष्टम्
“श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य बर्त्तते। णाज्ञाच्येदी मम द्वेषी नरकं प्रतिपद्यते” भगवदुक्तेः।{??} वेदस्यानुशासने

२ कर्त्तव्यतोपदेशे च। खधि-{??}।

३ ब्रह्मविचारगृहे शब्दरत्ना॰। [Page4601-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मशासन¦ n. (-नं) An edict or grant, &c. addressed to Bra4hmans. E. ब्रह्म a Bra4hman and शासन governing or an edict, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मशासन/ ब्रह्म--शासन m. N. of a ग्रामL.

ब्रह्मशासन/ ब्रह्म--शासन n. a command of ब्रह्माor of a Brahman L.

ब्रह्मशासन/ ब्रह्म--शासन n. an edict addressed to the Brahmans(= धर्मकीलक) L.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मशासन&oldid=283801" इत्यस्माद् प्रतिप्राप्तम्