सामग्री पर जाएँ

भामती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भामती/ भा--मती f. (fr. भा-मत्)N. of a Comm. by वाचस्पति-मिश्रon शंकरा-चार्य's Comm. on the ब्रह्म-सूत्रs (also ती-निबन्ध)

"https://sa.wiktionary.org/w/index.php?title=भामती&oldid=295669" इत्यस्माद् प्रतिप्राप्तम्