भिक्षुसंघाटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुसंघाटी, स्त्री, (भिक्षुं संघटते इति । भिक्षु + सम् + घट + अण् । गौरादित्वात् ङीष् ।) चीवरम् । इति हेमचन्द्रः ॥ यथा, सुश्रुते उत्तरतन्त्रे ३३ अध्याये । “पुरीषं कौक्कुटं केशांश्चर्म्मसर्पत्वचन्तथा । जीर्णञ्च भिक्षुसं घाटीं धूपनायोपकल्पयेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुसंघाटी¦ स्त्री भिक्षुं संघटते प्राप्नोति सम् + चट्--{??}उप॰ स॰। धीवरे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुसंघाटी¦ f. (-टी) Old or ragged raiment, the garb of a beggar. E. भिक्षु a beggar, सम् with, घट् to endeavour, affs. अण् and ङीप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुसंघाटी/ भिक्षु--संघाटी f. mendicant's clothes , old or ragged raiment Sus3r.

"https://sa.wiktionary.org/w/index.php?title=भिक्षुसंघाटी&oldid=298857" इत्यस्माद् प्रतिप्राप्तम्