मणिकर्णिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकर्णिका, स्त्री, (कर्णे भवा इति । कर्ण + “कर्ण- ललाटात् कनलङ्कारे ।” ४ । ३ । ६५ । इति कन् । टाप् । अकारस्य इत्वम् । मणिमयी कर्णिका शाकपार्थिवादिवत् समासः । सा विद्यते यत्रेति वा । विष्णोस्तपस्याप्रचयदर्शनात् विस्मिततया शिवस्य मणिमयकुण्डलपतनादस्यास्तथात्वम् ।) काशीस्थतीर्थविशेषः । तदुत्पत्तिर्यथा । विष्णुं प्रति शिववाक्यम् । “त्वदीयस्यास्य तपसो महोपचयदर्शनात् । यन्मयान्दीलितो मौलिरहिश्रवणभूषणः ॥ तदान्दोलनतः कर्णात् पपात मणिकर्णिका । मणिभिः स्वचिता रम्या ततोऽस्तु मणि- कर्णिका ॥ चक्रपुष्करिणीतीर्थं पुरा ख्यातमिदं शुभम् । त्वया चक्रेण खननाच्छङ्खचक्रगदाधर ॥ मम कर्णात् पपतेयं यदा च मणिकर्णिका । तदा प्रभृति लोकेऽत्र ख्यातास्तु मणिकर्णिका ॥ श्रीविष्णुरुवाच । मुक्ताकुण्डलपातेन तवाद्रितनयाप्रियम् । तीर्थानां परमं तीर्थं मुक्तिक्षेत्रमिहास्तु वै ॥ काशतेऽत्र यतो ज्योतिस्तदनाख्येयमीश्वर ! । अतो नामापरञ्चास्तु काशीति प्रथितं विभो ! ॥ अन्यं वरं वरे देव ! देयः सोऽप्यविचारितम् । स ते परोपकारार्थ जगद्रक्षामेणे शिव ! ॥ आब्रह्मस्तम्बपर्य्यन्तं यत्किञ्चिज्जन्तुसंज्ञितम् । चतुर्षु भूतग्रामेषु काश्यां तन्मुक्तिमाप्स्यति ॥ तस्मिंस्तीर्थवरे शम्भो ! मणिश्रवणभूषण । सन्ध्यां स्नानं जपं होमं वेदाध्ययनमुत्तमम् ॥ तर्पणं पिण्डदानञ्च देवतानाञ्च पूजनम् । गोभूतिलहिरण्याश्वदीपान्नाम्बरभूषणम् ॥ कन्याद्यनं प्रयत्नेन सप्ततन्तूननेकशः । व्रतोत्सर्गं वृषोत्सर्गं लिङ्गादिस्थापनं तथा ॥ करोति यो महाप्राज्ञो ज्ञात्वायुः क्षणगत्वरम् । विपत्तिं विपुलाञ्चापि सम्पत्तिमतिभङ्गुराम् ॥ अक्षया मुक्तिरेकास्तु विपाकस्तस्य कर्म्मणः । अन्यच्चापि शुभं कर्म्म यद्दत्तं श्रद्धया हुतम् ॥ विनात्मधातमीशान त्यक्त्वा प्रायोपवेशनम् । नैःश्रेयस्याः श्रियो हेतुस्तदस्तु जगदीश्वर ! ॥ नानुशोचति नाख्याति कृत्वा कालान्तरेऽपि यत् । तदिहाक्षयतामेतु तस्येश ! त्वदनुग्रहात् ॥ तव प्रसादात्तस्येह सर्व्वमक्षयमस्तु तत् । यदस्ति यद्भविष्यच्च यद्भूतञ्च सदाशिव ! ॥ तस्मादेतच्च सर्व्वस्मात् क्षेत्रमस्तु शुभोदयम् ।” इति काशीखण्डे मणिकर्णिकाख्यानं नाम २६ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकर्णिका¦ स्त्री मणिकर्णः मणिमयकर्णभूषणमस्त्यस्यांठन्। विष्णुतपस्यादर्शनात् विस्मयेन शिवस्य मणिमय-कुण्डलपतनस्थाने काशीस्थे

१ तीर्थभेदे। तन्नामनिरुक्तिः काशी॰

२६ अ॰ यथाविष्णुं प्रति शिववाक्यम्
“त्वदीयस्वास्य तपसो महो-चयदर्शनात्। यन्मयान्दोलितो मौलिरहिश्रवण-भूषणः। तदान्दोलनतः कर्णात् पपात मणिकर्णिका। मणिभिः खचिता रम्या ततोऽस्तु मणिकर्णिका। चक्र-पुष्करिणीतीर्थं पुराख्यातमिदं शुभम्। त्वया चक्रेणस्वननाच्छङ्खचक्रगदाधर!। मम कर्णात् पपातेयं यदाच मणिकर्णिका। तदा प्रभृति लीकेऽत्र ख्यातास्तु मणि-कर्णिका” मणिकर्णीत्यप्यत्र।

२ मणिमयकर्णभूषणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकर्णिका¦ f. (-का) A holy pool at Benares, in which pilgrims are directed to bathe. E. माण, and कर्ण the ear, aff. कन्, fem. form; Devi having dropped one of her ear-rings at this place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकर्णिका/ मणि--कर्णिका f. an ear-ornament consisting of pearls or jewels

मणिकर्णिका/ मणि--कर्णिका f. N. of a sacred pool in Benares (also written -कर्णिकीRa1matUp. ) Das3. RTL. 308 ; 438

मणिकर्णिका/ मणि--कर्णिका f. of a daughter of चण्ड-घोषib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the five principal तीर्थस् at Benares; a person dying here will have his desires fulfilled. M. १८२. २४; १८५. ६९.

"https://sa.wiktionary.org/w/index.php?title=मणिकर्णिका&oldid=434497" इत्यस्माद् प्रतिप्राप्तम्