महानन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानन्दः, पुं, (महानानन्दोऽत्र ।) मुक्तिः । इति हलायुधः ॥ (महान् आनन्दः ।) अति- शयाह्लादश्च ॥ (नृपतिविशेषः । यथा, मार्क- ण्डेये । १३४ । ४० । “इत्युक्त्वा तान् महीपालान् महानन्दमुखान् बली । अथाब्रवीत्तदा सर्व्वान् महारिदमनो दमः ॥” वेणुविशेषः । यथा, सङ्गीतदामोदरे । “महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा । चत्वार उत्तरवंशा मातङ्गमुनिसम्मताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानन्द¦ पु॰ महान् अतिवृहत्

१ आनन्दो यत्र

१ मोक्षेहला॰ कर्म॰।

२ अतिशयानन्दे पु॰
“माघमासस्य या शुक्लानवमी लोकपूजिता। महानन्देति सा प्रोक्तेत्युक्तायां

३ माघशुक्लनवम्यां

४ सुरायां राजनि॰

५ नदीभेदे च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानन्द¦ m. (-न्दः) Eternal emancipation or beatitude. f. (-न्दा)
1. Wine.
2. Name of a particular river. E. महा great, आनन्द happiness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानन्द/ महा-- m. ( हा-न्or हा-न्)-grgreat bliss(659834 -त्वn. state of great bliss) Up.

महानन्द/ महा-- m. the -grgreat joy of deliverance from further transmigration , final emancipation L.

महानन्द/ महा-- m. a kind of flute Sam2gi1t.

महानन्द/ महा-- m. N. of a disciple of बुद्धBuddh.

महानन्द/ महा-- m. of a king Pur.

महानन्द/ महा-- m. of two authors Cat.

महानन्द/ महा-- m. of a river L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAHĀNANDA I : See under Tāraka II.


_______________________________
*5th word in right half of page 463 (+offset) in original book.

MAHĀNANDA II : A King of Madra land. Dama, the son of Nariṣyanta killed Mahānanda at the Svayaṁvara of Sumanā. (Mārkaṇḍeya Purāṇa, 130. 52).


_______________________________
*6th word in right half of page 463 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महानन्द&oldid=503446" इत्यस्माद् प्रतिप्राप्तम्