महानन्दा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानन्दा, स्त्री, (महानानन्दोऽस्याः ।) सुरा । इति राजनिर्घण्टः ॥ माघशुक्ला नवमी । यथा, भविष्ये । “माघमासस्य या शुक्ला नवमी लोकपूजिता । महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥ स्नानं दानं जपो होमो देवार्च्चनमुपोषणम् । सर्व्वं तदक्षयं प्रोक्तं यदस्यां क्रियते नरैः ॥” इति तिथ्यादितत्त्वम् ॥ नदीविशेषः । सा पद्माया विनिःसृता राम- पुराख्याग्रामात् पश्चिमत उत्तरदिग्गता ॥ (दक्षिणदेशीयो नदीभेदः । यथा, महाभारते । १३ । २५ । ४३ । “पुनरावर्त्तनन्दाञ्च महानन्दाञ्च सेव्य वै । नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानन्दा/ महा-- f. ardent spirits L.

महानन्दा/ महा-- f. a species of plant(= आराम-शीतला) L.

महानन्दा/ महा-- f. the 9th day in the light half of the month माघTithya1d.

महानन्दा/ महा-- f. N. of a river MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahānandā  : f.: Name of a river.

One who is controlled (dāntaḥ) and who does not cause injury to others (ahiṁsakaḥ) if he visits the Mahānandā (mahānandāṁ ca sevya vai) he is served by the Apsarases in the Nandana forest 13. 26. 42.


_______________________________
*2nd word in right half of page p409_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahānandā  : f.: Name of a river.

One who is controlled (dāntaḥ) and who does not cause injury to others (ahiṁsakaḥ) if he visits the Mahānandā (mahānandāṁ ca sevya vai) he is served by the Apsarases in the Nandana forest 13. 26. 42.


_______________________________
*2nd word in right half of page p409_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महानन्दा&oldid=446114" इत्यस्माद् प्रतिप्राप्तम्