माधवी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधवी, स्त्री, (मधौ साधुपुष्प्यति । मधु + “कालात् साधुपुष्प्यत्पच्यमानेषु ।” ४ । ३ । ४३ । इत्यण् । ङीप् ।) स्वनामख्यातपुष्पलता । तत्पर्य्यायः । अतिमुक्तः २ पुण्ड्रकः ३ वासन्ती ४ लता ५ । इत्यमरः । २ । ४ । ७२ ॥ अतिमुक्तकः ६ माधविका ७ माधवीलता ८ । इति तट्टीकायां भरतः ॥ चन्द्रवल्ली ९ सुगन्धा १० भ्रमरोत्सवा ११ भृङ्गप्रिया १२ भद्रलता १३ भूमिमण्डप- भूषणा १४ वसन्तीदूती १५ । इति जटाधरः ॥ लतामाधवी १६ । इति शब्दरत्नावली ॥ (यथा, देवीभागवते । १ । १२ । ७ । “आम्रैनींपैर्मधूकैञ्च माधवीमण्डपावृताम् ।”) अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । कषाय- त्वम् । मदगन्धित्वम् । पित्तकासव्रणदाहशोष- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च । अतिमुक्तो विमुक्तञ्च कामुको भ्रमरोत्सवः ॥ माधवी मधुरा शीता लघ्वी दोषत्रयापहा ।” इति भावप्रकाशः ॥ मिसिः । मधुशर्करा । कुट्टनी । (मधुनो विकार इत्यण् ङीप् ।) मदिरा । इति मेदिनी । वे, ४६ -- ४७ ॥ (यथा, महाभारते । ४ । १५ । ३ । “अस्ति मे शयनं दिव्यं त्वदर्थमुपकल्पितम् । एहि तत्र मया सार्द्धं पिबस्व मधुमाधवीम् ॥” माधवस्येयमित्यण् ङोप् । तत्प्रियत्वात्तथा- त्वम् ।) तुलसी । इति शब्दमाला ॥ (मधौ वसन्ते सेव्यार्च्चनीयेति अण् ।) दुर्गा । इति शब्दरत्ना- वली ॥ माधवस्य पत्नी च ॥ (मधुवंशजा कन्या । यथा, महाभारते । १ । ९५ । १२ । ‘जनमेजयः खल्वनन्तां नामोपयेमे माधवीं तस्यामस्य जज्ञे प्राचिन्वान् ॥’)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधवी स्त्री।

कुन्दभेदः

समानार्थक:अतिमुक्त,पुण्ड्रक,वासन्ती,माधवी,लता

2।4।72।1।4

अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता। सुमना मालती जातिः सप्तला नवमालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधवी [mādhavī], 1 Candied sugar.

A kind of drink made from honey.

The spring-creeper (वारसन्ती), with white fragrant flowers; पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी Ś.3.9; Me.8.

The sacred basil.

The earth (also with देवी); तथा मे माधवी देवी विवरं दातुमर्हति Rām. 7.97.14-16.

A procuress, bawd.

Affluence in cattle.

(In music) A particular Rāginī -Comp. -मण़्डपः, -पम् a bower formed of spring flowers. -लता the spring creeper. -वनम् a grove of Mādhavī creepers.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधवी f. See. below

माधवी f. the earth (also with देवी) R.

माधवी f. " spring-flower " , Gaertnera Racemosa Ka1lid. BhP.

माधवी f. honey-sugar L.

माधवी f. an intoxicating drink L.

माधवी f. a kind of grass L.

माधवी f. sacred basil L.

माधवी f. Anethum Sowa L.

माधवी f. a procuress L.

माधवी f. affluence in cattle or herds L.

माधवी f. (in music) a partic. रागिणीSam2gi1t.

माधवी f. a woman of the race of मधुor यदु( e.g. अन्-अन्ता, wife of जनम्-एजय; सम्प्रिया, -wwife of विदूरथ; कुन्ती, -wwife of पण्डु) MBh.

माधवी f. N. of दाक्षायणीin श्रि-शैलCat.

माधवी f. of दुर्गाL.

माधवी f. of one of the मातृs attending on स्कन्दMBh.

माधवी f. of a daughter of ययातिib.

माधवी f. (with शान्ति)N. of wk.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of योगमाया. भा. X. 2. १२.
(II)--name of सुभद्रा. भा. X. ८४. 1.
(III)--a R. in the Kuru country. Br. II. १८. ७३.
(IV)--a वर्ण s4akti. Br. IV. ४४. ६१.
(V)--a Goddess enshrined at श्रीशैल. M. १३. ३१.
(VI)--a R. from the जया lake. वा. ४७. ७१.
(VII)--see मही. Vi. I. 4. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MĀDHAVĪ I : Daughter of King Yayāti. A lady recluse she always wore deer-hide as her garment and went on observing a Vrata called Mṛgavrata: Yayāti gave this daughter in marriage to Gālava. (Śloka 12, Chapter 145, Udyoga Parva). Mādhavī bore a son named Vasumān alias Vasumanas to Haryaśva, King of Ayodhyā. She got of Divodāsa, King of Kāśī, another son named Pratar- dana; of the King of Uśīnara she got a son named Śibi. Besides these she got a son named Aṣṭaka of Viśvāmitra. (See under Gālava). When the accrued merit of Yayāti was exhausted and he fell down from heaven Mādhavī consented to part with half of her stock of merit to Yayāti. (See under Yayāti).


_______________________________
*3rd word in left half of page 459 (+offset) in original book.

MĀDHAVĪ II : A follower of Subrahmaṇya. (Śloka 7, Chapter 46, Śalya Parva).


_______________________________
*4th word in left half of page 459 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=माधवी&oldid=503490" इत्यस्माद् प्रतिप्राप्तम्