मुखशोधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखशोधनम्, क्ली, (मुखस्य शोधनम् ।) त्वचम् । इति राजनिर्घण्टः ॥

मुखशोधनः, पुं, (मुखं शोधयत्यनेनेति । शुघ् + णिच् + करणे ल्युट् ।) कटुरसः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखशोधन¦ न॰ मुखं शोधयति शुध--णिच्--ल्यु।

१ त्वचे (दार-{??}नि) राजनि॰।

२ कदरमे पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखशोधन¦ m. (-नः) Pungency, sharp or pungent flavour. n. (-नं) Clean- ing the mouth. E. मुख the mouth, शोधन cleansing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखशोधन/ मुख--शोधन mfn. cleansing the mouth L.

मुखशोधन/ मुख--शोधन mfn. sharp , pungent L.

मुखशोधन/ मुख--शोधन m. pungency , sharp or pungent flavour MW.

मुखशोधन/ मुख--शोधन n. the cleansing of the -mmouth Cat.

मुखशोधन/ मुख--शोधन n. cinnamon L.

"https://sa.wiktionary.org/w/index.php?title=मुखशोधन&oldid=356538" इत्यस्माद् प्रतिप्राप्तम्