मृणालिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृणालिनी, स्त्री, (मृणालानि अस्याः सन्तीति । मृणाल + “पुष्करादिभ्यो देशे ।” ५ । २ । १३५ । इति इनिः । ङीप् च ।) पद्मिनी । इति जटा- धरः ॥ सा तु पद्मयुक्तदेशः पद्मसमूहः पद्मलता च ॥ (यथा, रघुवंशे । १६ । ७ । “विमर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ।”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृणालिनी [mṛṇālinī], 1 A lotus-plant; बिभर्षि चाकारमनिर्वृतानां मृणा- लिनी हैममिवोपरागम् R.16.7.

An assemblage of lotuses.

A place abounding with lotuses.

"https://sa.wiktionary.org/w/index.php?title=मृणालिनी&oldid=364238" इत्यस्माद् प्रतिप्राप्तम्