रघुनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुनाथः, पुं, (रघूणां नाथः । क्षुभ्नादित्वात् णत्वा- भावः ।) श्रीरामः । इति शब्दरत्नावली ॥ (यथा, रघुः । १५ । ५४ । “रघुनाथोऽप्यगस्त्येन मार्गसन्दर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुनाथ¦ पु॰ रधूणां नाथः रक्षकत्वात् श्रेष्ठत्वाद्वा। श्रीरामेशब्दर॰। रघुपत्यादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुनाथ¦ m. (-थः) A name of RA4MA. E. रघु the race of RAGHU, नाथ lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुनाथ/ रघु--नाथ m. " lord of the रघुs " , N. of रामRagh.

रघुनाथ/ रघु--नाथ m. N. of various authors and others (also with दीक्षित, भट्ट, आर्य, आचार्य, उपा-ध्याय, कवि, यति, यती-न्द्र, पण्डित, सूरि, चक्रवर्तिन्, भूपालetc. ) Inscr. Cat.

"https://sa.wiktionary.org/w/index.php?title=रघुनाथ&oldid=389134" इत्यस्माद् प्रतिप्राप्तम्