रञ्जनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जनी, स्त्री, (रञ्जन + ङीष् ।) शुण्डारोचनिका । नीली । (अस्याः पर्य्यायो यथा, -- “नीली तु नीलिनी तूली कालदोला च नीलिका । रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥ क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मञ्जिष्ठा । इति मेदिनी । ने, ११५ ॥ शेफा- लिका । इति शब्दचन्द्रिका ॥ हरिद्रा । (अस्याः पर्य्यायो यथा, -- “हरिद्रा पीतिका गौरी काञ्चनी रजनी निशा । मेहघ्नी रञ्जनी पीता वर्णिनी रात्रिनामिका ॥” इति वैद्यकरत्नमालायाम् ॥) पर्प्पटी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जनी स्त्री।

नीली

समानार्थक:नीली,काला,क्लीतकिका,ग्रामीणा,मधुपर्णिका,रञ्जनी,श्रीफली,तुत्था,द्रोणी,दोला,नीलिनी

2।4।95।1।1

रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी। अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जनी [rañjanī], 1 The Indigo plant.

Turmeric.

Red arsenic.

Saffron.

(In music) A particular Śruti.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जनी f. prob. friendly salutation Buddh.

"https://sa.wiktionary.org/w/index.php?title=रञ्जनी&oldid=390450" इत्यस्माद् प्रतिप्राप्तम्