राज्याङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्याङ्ग नपुं।

राज्याङ्गाः

समानार्थक:राज्याङ्ग,प्रकृति

2।8।18।1।1

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च। सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः॥

अवयव : राजा,मन्त्री,मित्रम्,भण्डारम्,स्वभूमिः,पर्वतादयः,सेना

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्याङ्ग¦ न॰

६ त॰। खाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलप्रकृति-रूपेषु अष्टसु राज्यस्योपायेषु।
“परस्यैवोपकारीदं{??}-प्ताङ्गं राज्यमुच्यते। अमात्यराष्ट्रे दुर्गाणि कोषोदण्डश्च पञ्चमः। एताः प्रकृतयस्तद्वत् विजिगीषोरुदा-{??}ताः। एताः पञ्च तथा मित्रं सप्तम पृथिवीपतिः। सप्त{??}कृतिकं राज्यमित्युवाच वृहस्मतिः। पौरश्रेणीतदङ्ग च ब्रुवते शब्दवेदिनः” शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्याङ्ग¦ n. (-ङ्गं) A requisite of regal administration; variously enu- merated, as seven, eight, or nine, viz.:--first, the monarch; second, the prime minister; third, a friend or ally; fourth, trea- sure; fifth territory; sixth a strong-hold; and seventh, an army; the eighth is the population or companies of citizens, and the ninth the Puro4hita or spiritual adviser. E. राज्य royalty, and अङ्ग limb or part.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्याङ्ग/ राज्या n. " limb of royalty " , a requisite of regal administration (variously enumerated as 7 , 8 , or 9 , viz. the monarch , the prime minister , a friend or ally , treasure , territory , a stronghold , an army , the companies of citizens , and the पुरो-हितor spiritual adviser) L.

"https://sa.wiktionary.org/w/index.php?title=राज्याङ्ग&oldid=398649" इत्यस्माद् प्रतिप्राप्तम्