राढा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राढा, स्त्री, सूक्ष्मः । शोभा । इति मेदिनी । ढे, ३ ॥ पुरीविशेषः । यथा । “गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा पुरी भूरिश्रेष्ठिकनामधाम परमं तत्रोत्तमो नः पिता ॥” इत्यादि प्रबोधचन्द्रोदये दम्भवाक्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राढा¦ स्त्री रह--घञ् पृषो॰ ढत्वम्। पुरीभेदे
“गौडं राष्ट्रम-{??}त्तमं निरुपमा तत्रापि राढा पुरीति” प्रबोधचन्द्रोदयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राढा¦ f. (-ढा)
1. Beauty, splendour, light, lustre.
2. A country or dis- trict, part of Bengal to the west of the Hugli-river. E. रह to quit, aff. घञ्, and ह changed to ढ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राढा [rāḍhā], 1 Lustre.

N. of a district in Bengal, as also of its capital; गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी Prab.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राढा f. beauty , splendour L.

राढा f. (sometimes written रारा)N. of a district in the west of Bengal (= सुह्म)and its capital Katha1s. Prab.

"https://sa.wiktionary.org/w/index.php?title=राढा&oldid=398716" इत्यस्माद् प्रतिप्राप्तम्