लीलावती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीलावती, स्त्री, (लीलास्त्यस्या इति । लीला + मतुप् । मस्य वः ।) केलियुक्ता । विलासवती । शृङ्गारभावचेष्टान्विता । खेलाविशिष्टा । इति लीलाशब्दार्थदर्शनात् ॥ * ॥ भास्कराचार्य्यस्य पत्नी । तत्कृताङ्कग्रन्थः । यथा । गोदावरीतीर- निवासिनो महाराष्ट्रदेशोद्भवस्य श्रीभास्करा- चार्य्यस्य ग्रन्थकर्त्तुः सुप्रिया लीलावती विरह- विक्षिण्णहृदयस्य तां पदैर्लीलावत्या लीला- वतीमिव । इति लीलावतीग्रन्थस्य मङ्गला- चरणश्लोकस्य टीकायां भवेशः ॥ * ॥ (अवि- क्षितनृपतेः स्त्रीविशेषः । यथा, मार्कण्डेये । १२३ । १७ । “लीलावती वीरसुता वीरभद्रसुतानिभा ॥”) वेश्याविशेषः ॥ यथा, -- “अभिरूपेण सम्पन्नान् घट्टयित्वा विना भृतिम् । धर्म्मकार्य्यमिति ज्ञात्वा न गृह्णाति कथञ्चन ॥ योऽसौ सुवर्णकारश्च दरिद्रोऽप्यथ सत्त्ववान् । न मूल्यमादाद्वेश्यातः सभार्य्य ऋद्धिसंयुतः । सप्तद्वीपपतिर्ज्जातः सूर्य्यायुतसमप्रभः ॥” इति मत्स्यपुराणे लीलावतीवेश्याया लवणाचल- दाने हेमतरुघटकस्य तथाविधफलदर्शनात् । इति तिथ्यादितत्त्वम् ॥ * ॥ न्यायग्रन्थविशेषः । तस्य द्वितीयश्लोको यथा, -- “द्रव्यं नाकुलमुज्ज्वलो गुणगणः कर्म्माधिकं श्लाघ्यते जातिर्व्विप्लुतिमागता न च पुनः श्लाघ्या विशेष- स्थितिः । सम्बन्धः सहजो गुणादिभिरयं यत्रास्तु सत्- प्रीतये सान्वीक्षा नयवेश्मकर्म्मकुशला श्रीन्यायलीला- वती ॥” इति मण्डनमिश्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीलावती¦ स्त्री लीला + अस्त्यर्थे मतुप् मस्य वः।

१ विलास-वत्यां स्त्रियां, भास्कराचार्य्यस्य

२ पुत्र्यां, तत्कृते

३ अङ्क-ग्रन्थभेदे मण्डनाचार्य्यस्य

४ भार्य्यायां तन्नामके न्यायशास्त्रप्रसिद्धे
“नाथः सृजतीत्यादिके” न्यायमतसिद्धपदार्थप्रतिपादके

५ ग्रन्थभेदे, पुराणप्रसिद्धे

६ वेश्याभेदे चति॰ त॰ मत्स्यपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीलावती¦ f. (-ती) A wanton or sportful woman. E. लीला, and मतुप् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीलावती/ लीला--वती f. a beautiful and charming woman Bhartr2. Hit. etc.

लीलावती/ लीला--वती f. N. of दुर्गाCat.

लीलावती/ लीला--वती f. of the wife of the असुरमयKatha1s.

लीलावती/ लीला--वती f. of a सुरा-ङ्गनाSin6ha7s.

लीलावती/ लीला--वती f. of a wife of अवीक्षितMa1rkP.

लीलावती/ लीला--वती f. of a merchant's daughter Hit.

लीलावती/ लीला--वती f. a kind of metre Col.

लीलावती/ लीला--वती f. N. of various works ( esp. of a well-known treatise on arithmetic , algebra , and geometry by भास्कराचार्यCol. IW. 176 , 183 ; also abbreviated for न्याय-ल्)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the courtesan who had faith in शिव and who did the दान of लवणाचल and gained heaven. M. ९२. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LĪLĀVATĪ I : Wife of Dhruvasandhi, King of Kosala. (For details see under Dhruvasandhi)


_______________________________
*4th word in right half of page 453 (+offset) in original book.

LĪLĀVATĪ II : A prostitute who attained Svarga by simply observing the Śuklāṣṭamīvrata in the month of Proṣṭhapada in which was born Rādhādevī. Chapter seven, Brahmakhaṇḍa of Padma Purāṇa contains the following story.

In times of old in Kṛtayuga there was a beautiful prostitute of the name Līlāvatī. Once she went away from her own town to another in search of better pros- pects. There she saw a big assemblage of people in a temple. They were observing Rādhāṣṭamīvrata and worshipping their deity with scented flowers and incense of sweet fragrance. Some were reciting prayers, some were singing and yet others were dancing. The whole atmosphere was filled with devotion. Līlāvatī went to them and enquired about it. They told her that that day was the birthday of Rādhādevī, the Śuklāṣṭamī of the month of Proṣṭhapada, and if anyone observed Vrata on that day worshipping Rādhādevī he would be absolved of all sins.

On hearing that, Līlāvati decided to observe the Vrata. She joined the devotees of the temple and observed the Vrata with great devotion. Soon she died of snake-bite and the servants of Yama came to take her soul to hell because of the sins she had committed as a prostitute. But before the Yamadūtas could touch her, Pārṣadas of Mahāviṣṇu wearing the insignia of Śaṅkha, Cakra, Gadā and Padma came to her with a chariot drawn by kingly swans and took her to heaven.


_______________________________
*5th word in right half of page 453 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लीलावती&oldid=436517" इत्यस्माद् प्रतिप्राप्तम्