वाक्पति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्पतिः, पुं, (वाचां पतिः ।) बृहस्पतिः ॥ इति शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् । ८ । १५ । “उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् ॥”)

वाक्पतिः, त्रि, (वाचां पतिरिव पटुत्वात् ।) उद्दामवचनः । इति रायमुकुटः ॥ अनवद्यो- द्यमादिपटुवचनः । इति भरतः ॥ स्वबुद्ध्या वाक्यरचकः । इति सारसुन्दरी ॥ पटुवचनः । इति पदार्थकौमुदी ॥ व्यक्तवाग्जनः । इति नीलकण्ठः ॥ तत्पर्य्यायः । वागीशः २ । इत्य- मरः ॥ अनवद्योद्यमवचाः ३ । इति जटाधरः ॥ “वाग्मी वाग्मिर्वावदूको वाचो युक्तिपटुस्तथा । वागीशो वाक्पतिश्चेति षडेते सुष्ठुवक्तरि ॥” इति शब्दरत्नावली ॥ (यथा, हरिवंशे । २१५ । ३४ । “सम्भवं सर्व्वलोकस्य विदधाति स वाक्पतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्पति नपुं।

पटुवचनम्

समानार्थक:वागीश,वाक्पति

3।1।35।1।5

वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ। वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्पति¦ पु॰

६ त॰।

१ वृहस्पतौ अमरः

२ पुष्यनक्षत्रे चवाचः पतिरिव।

३ निर्दोषोद्धतवचनयुक्ते रायमुकुटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्पति¦ mfn. (-तिः-तिः-ति) Eloquent. m. (-तिः) A name of VRIHASPATI
4. E. वाक् speech, and पति master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्पति/ वाक्--पति m. a lord of -spspeech VS. Ka1t2h. etc.

वाक्पति/ वाक्--पति m. N. of बृहस्-पतिor the planet Jupiter R. Var. and v.

वाक्पति/ वाक्--पति m. a master of -spspeech eloquent man L.

वाक्पति/ वाक्--पति m. a शैवsaint of a partic. degree of perfection Ba1dar. Sch.

वाक्पति/ वाक्--पति m. N. of a poet Sadukt.

वाक्पति/ वाक्--पति mf( इor त्नी)n. eloquent L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Satya god. Br. II. ३६. ३४.
(II)--is बृहस्पति, the most auspicious of all planets for the king starting on an expedition. M. २४३. २५; वा. ६२. ३१.
"https://sa.wiktionary.org/w/index.php?title=वाक्पति&oldid=436961" इत्यस्माद् प्रतिप्राप्तम्