विक्रमार्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रमार्कः, पुं, (विक्रमेण अर्क इव ।) विक्रमा- दित्यः । इति केचित् ॥ (अथ विक्रमार्कवर्णनं सन्दधाति ज्योतिर्व्विदाभरणसमाप्तौ श्रीकालि- दासः । “वर्षे श्रुतिस्मृतिविचारविवेकरम्ये श्रीभारते खधृतिसम्मित-१८० देशपीठे । मत्तोऽधुनाकृतिरियं सति मालवेन्द्रे श्रीविक्रमार्कनृपराजवरे समासीत् ॥” प्रथमं नृपसभायां पण्डितवर्गं वर्णयति । “शङ्कुः सुवाग् वररुचिर्म्मणिरंशुदत्तो जिष्णुस्त्रिलोचनहरी घटकर्पराख्यः । अन्येऽपि सन्ति कवयोऽमरसिंहपूर्ब्बा यस्यैव विक्रमनृपस्य सभासदोऽमी ॥ सत्यो वराहमिहिरः श्रुतसेननामा श्रीवादरायणमणित्थकुमारसिंहाः । श्रीविक्रमार्कनृपसंसदि सन्ति चैते श्रीकालतन्त्रकवयस्त्वपरे मदाद्याः ॥ धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटखर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥” अथ परिजनान् वर्णयति । “अष्टौ यस्य शतानि मण्डलधराधीशाः सभायां सदा स्युः संसत्परिणाहकोटिसुभटाः सत्पण्डिताः षोडश । दैवज्ञा दश षण्मिताश्च भिषजो भट्टास्तथा ढड्डिनो वेदज्ञा रसचन्द्रमा १६ विजयते श्रीविक्रमः सोऽधिभूः ॥” अथास्य सैन्यं वर्णयति । “यस्याष्टादशयोजनानि कटके पादातिकोटि- त्रयम् ३००००००० वाहानामयुतायुतञ्च १०००००००० नवतेस्त्रिघ्ना- कृति-२४३०० र्हस्तिनाम् । नौकालक्षचतुष्टयं ४००००० विजयिनो यस्य प्रयाणे भवेत् सोऽयं विक्रमभूपतिर्व्विजयते नान्यो धरित्त्री- तले ॥” अथास्य शाकप्रवृत्तिं दर्शयति । “येनास्मिन् वसुधातले शकगणान् सर्व्वा दिशः सङ्गरे हत्वा पञ्चनवप्रमान् ५५५५५५५५५ कलियुगे शाकपवृत्तिः कृता । श्रीमद्बिक्रमभूभुजा प्रतिदिन मुक्तामणिस्वर्णगो सप्तीभाद्यपवर्ज्जनेन विहितो धर्म्मः सुवर्णा- ननः ॥” अथास्य दिग्विजयमाह । “उद्दामद्रविडद्रुमैकपरशुर्लाटाटवीपावको वल्गद्बङ्गभुजङ्गराजगरुडो गौडाब्धिकुम्भोद्भवः । गर्ज्जद्गुर्ज्जरराजसिन्धुरहरिर्धारान्धकारार्य्यमा काम्बोजाम्बुजचन्द्रमा विजयते श्रीविक्रमार्को नृपः ॥” अथास्य प्रभुत्वादिगुणान् वर्णयति । “येनाप्युग्रमहीधराग्रविषये दुर्ग्गाण्यसह्यान्यहो नीत्त्वा यानि नतीकृतास्तदधिपा दत्तानि तेषां पुनः । इन्द्राम्भोध्यमरद्रुमस्मरसुरक्ष्माभृङ्गुणेनाञ्जसा श्रीमद्विक्रमभूभृताखिलजनाम्भोजेन्दुना मण्डले ॥” अस्य पुरीं वर्णयति । “यद्राजधान्युज्जयिनी महापुरी सदा महाकालमहेशयोगिनी । समाश्रितप्राण्यपवर्गदायिनी श्रीविक्रमार्कोऽवनिपो जयत्यपि ॥ यो रूमदेशाधिपतिं शकेश्वरं जित्वा गृहीत्वोज्जयिनीं महाहवे । आनीय सम्भ्राम्य सुमोच तन्त्वहो श्रीविक्रमार्कः समसह्यविक्रमः ॥ तस्मिन् सदा विक्रममेदिनीशे विराजमाने समवन्तिकायाम् । सर्व्वप्रजामण्डलसौख्यसम्प- द्बभूव सर्व्वत्र च वेदकर्म्म ॥ शङ्क्वादिपण्डितवराः कवयस्त्वनेके ज्योतिर्व्विदः समभवंश्च वराहपूर्ब्बाः । श्रीविक्रमार्कनृपसंसदि मान्यबुद्धि- स्तैरप्यहं नृपसखा किल कालिदासः ॥” इति ज्वोतिर्व्विदाभरणम् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रमार्क¦ m. (-र्कः) A name of the sovereign VIKRAMA4DITYA: see the last. E. विक्रम heroism, अर्क the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रमार्क/ वि-क्र m. = विक्रमा-दित्य(694210 -चरितn. , 694210.1 -चरित्रn. = विक्रम-च्)

"https://sa.wiktionary.org/w/index.php?title=विक्रमार्क&oldid=254377" इत्यस्माद् प्रतिप्राप्तम्