विरञ्च

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरञ्चः, पुं, ब्रह्मा । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरञ्च(ञ्चि)¦ पु॰ वि + रच--अच् इन् वा{??}म् च। जगत्-{??}ष्टरि ब्रह्मणि हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरञ्च¦ m. (-ञ्चः) BRAHMA
4. E. वि before रच् to create, aff. अच् and नुम् augment; more properly विरिञ्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरञ्चः [virañcḥ] ञ्चिः [ñciḥ], ञ्चिः N. of Brahman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरञ्च m. (perhaps fr. रच्). N. of ब्रह्माBhP. Sch.

"https://sa.wiktionary.org/w/index.php?title=विरञ्च&oldid=266906" इत्यस्माद् प्रतिप्राप्तम्