वेदान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदान्तः, पुं, (वेदानां अन्तः ।) उपनिषत् । इति हेमचन्द्रः । वेदव्यासप्रणीतदर्शनशास्त्र- विशेषोऽपि । यथा । वेदान्तो नाम उपनिषत्- प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च । इति परमहंसपरिव्राजकाचार्य्यश्रीसदानन्द- योगीन्द्रविरचितवेदान्तसारः ॥ * ॥ “इदानीं सर्व्वस्यापि वस्तुविचारोद्देशपूर्व्वकत्वात् प्रति- ज्ञातं वेदान्तं नामतो निर्दिशति वेदान्त इति । उपनिषद एव प्रमाणं उपनिषत्-प्रमाणम् । उपनिषदो यत्र प्रमाणमिति वा । तदुपकारीणि वेदान्तवाक्यसंग्राहकाणि शारीरकसूत्रादीनि च । शरीरमेव शारीरं तत्र भवो जीवः शारी- रकः स सूत्र्यते याथातथ्येन निरूप्यते यैः तानि शारीरकसूत्राणि ‘अथातो ब्रह्मजिज्ञासा’ इत्यादीनि । आदिशब्दो भाष्यादिसंग्रहार्थः । चशब्दो वेदान्तशब्दानुषङ्गार्थः । यद्बा शारी- रकसूत्राणि तद्यथार्थवादिवेदान्तार्थसंग्रह- वाक्यानि । ‘अथातो ब्रह्मजिज्ञासा’ इत्यादि- सूत्रादीनि । आदिशब्देन भगवद्गीताद्यध्यात्म- शास्त्राणि गृह्यन्ते । तेषामपि उपनिषच्छब्द- वाच्यत्वादिति भावः ।” इति श्रीनृसिंहसरस्वती- कृता तट्टीका सुबोधनी ॥ अस्य नामान्तरं उत्तरमीमांसा । तत्र चत्वारः अध्यायाः । तेषु ब्रह्मनिरूपणम् । तद्विवरणं यथा, -- “अव्यक्तादण्डमभूदण्डाद्ब्रह्मा ततः प्रजासर्गः । मायामयी प्रवृत्तिः संह्रियते पुनः पुनः क्रमशः ॥ मायामयोऽप्यचेता गुणकरणगणः करोति कर्म्माणि । तदधिष्ठाता देही सचेतनोऽपि न करोति किञ्चिदपि ॥ यद्वदचेतनमपि सन्निकटस्थे भ्रामके भ्रमति लोहम् । तद्वत् करणसमूहश्चेष्टति चिदधिष्ठिते देहे ॥ यद्वत् सवितर्य्युदिते करोति कर्म्माणि जीव- लोकोऽयम् । तद्वत्स्वभावभूताः स्वभावतां प्राप्य नश्यन्ति ॥ भिन्ने ज्ञानग्रन्थौ छिन्ने संशयगणे शुभाशुभे क्षीणे । दग्धे च जन्मबीजे परमानन्दं हरिं याति ॥ मोक्षस्य नैव किञ्चिद्धामास्ति न चापि गमन- मन्यत्र । अज्ञानमयग्रन्थेर्भेदो यस्तं विदुर्मोक्षम् ॥ बुद्धैवमसत्यमिदं विष्णोर्मायात्मकं जगद्रूपम् । विगतद्वन्द्बोपाधिकभोगासङ्गो भवेच्छान्तः ॥ बुद्धा विभक्तां प्रकृतिं पुरुषः संसारमध्यगो भवति । निर्मुक्तः सर्व्वकर्म्मभिरम्बुजपत्रं यथा सलिलैः ॥ अश्नन् यद्बा तद्बा संवीतो येन केनचिच्छान्तः । यत्र क्वचन च शायी विमुच्यते सर्व्वभूतात्मा ॥ हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघात- लक्षाणि । परमार्थविन्न पुण्यैर्न च पापः स्पृश्यते विमलः ॥ मदकोपहर्षमत्सरविषादभयपरुषवर्ज्यवात्- बुद्धिः । निस्तोत्रवषट्कारो जडवद्बिचरेदगाधमतिः ॥ उत्पत्तिनाशवर्ज्जितमेवं परमार्थमुपलभ्य । कृतकृत्यः सफलजनुः सर्व्वगतस्तिष्ठति यथेष्टम् ॥ व्यापिनमभिन्नमित्थं सर्व्वात्मानं विधूतनानात्वम् । निरुपमपरमानन्दं यो वेद स तन्मयो भवति ॥ तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् । ज्ञानसमकालं मुक्तः कैवल्यं याति हतशोकः ॥ पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधन- गतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किन्तेन ॥ वृक्षाग्राच्च्युतपादो यद्बदनिच्छन्नरः क्षितौ पतति । तद्वदगुणपुरुषज्ञोऽनिच्छन्नपि केवलीभवति ॥ परमार्थमार्गसाधनमारभ्याप्राप्य योगमपि नाम । सुरलोकभोगभोगी मुदितमना मोदते सुभृ- शम् ॥ विषयेषु सार्व्वभौमः सर्व्वजनैः पूज्यते यथा राजा । भुवनेषु सर्व्वदेवैर्योगभ्रष्टस्तथा पूज्यः । महता कालेन महान् मानुष्यं प्राप्य योग- मभ्यस्य । प्राप्नोति दिव्यममृतं यत्तत् परमं पदं विष्णोः ॥ वेदान्तशास्त्रमखिलं विलोक्य शेषोऽखिला- धारः । आर्य्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥” इति श्रीशेषनागविरचितं परमार्थसारं समा- प्तम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदान्त¦ पु॰

६ त॰। वेदशिरोभागे ब्रह्मप्रतिपादके उपनिष-द्रूपे

१ ग्रन्थभेदे तदुपकारके

२ शारीरकसूत्रभाष्यादौ चउत्तरामीमांसाशब्दे

१०

९७ पृ॰ दृश्यम्। शारीरकसूत्रञ्चबहुमि{??}चार्य्यैः स्वस्वमतानुसारेण व्याख्यातं तत्र रा-मानुजपूर्णंप्रज्ञशब्दयोस्तत्तन्मतं प्रदर्शितं शाङ्करमतानुसारिमतस्य सिद्धान्तविन्दुप्रदर्शितस्य सङ्क्षेपोऽत्र प्रदर्श्यते
“वेदान्तिमते सामान्यतः द्विवध एव पदार्थः दृग्दृश्यश्चतत्रैव सर्वपदार्थान्तर्भावात्। तत्र दृक्पदार्थ आत्मा। स च सर्वदैकरूपोऽप्यौपाधिकभेदात् त्रिविधः ईश्वरःजीवः साक्षी चेति। तत्र कारणीभूताज्ञानो पाधि-रीश्वरः। अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानोपहितोजावः। जीवेश्वरानुगतसर्वानुसंधातृ चैतन्यं साक्षी। तत्रेश्वरोऽपि त्रिविधः स्वोपाधिभूताविद्यावृत्तिसत्त्वादि-गुणत्रयभेदेन विष्णुब्रह्मरुद्रभेदात्। तत्र कारणीभूत-सत्त्वगुणावच्छिन्नो विष्णुः पालयिता। तथा रज उप-हितो ब्रह्मा स्रष्टा। हिरण्यगर्भस्तु महाभूतकारण-{??}भावान्न ब्रह्मा। तथापि स्थूलभूतस्रष्टृत्वेन क्वचिद्ब्रह्मेत्युपचर्य्यते। तथा तम उपहितो रुद्रः संहर्त्ता।{??}वञ्चैकस्यैव तस्य चतुर्भुजचतुर्मुखाद्याः पुमाकाराः श्री-भारतीभवान्याद्याश्च स्त्र्याकारा मत्स्यकूर्मादयोऽप्यवतारा{??}ईलयैवाविर्भवन्ति। तथा जीवोऽपि त्रिविधः स्वोपाधि-जाग्रदाद्यवस्थात्रयभेदेन विश्वतैजसप्राज्ञभेदात्। तत्रा-विद्यान्तःकरणस्थूलशरीरावच्छिन्नो जाग्रदभिमानी विश्वः। स एव स्थूलशरीराभिमानरहित उपाधिद्वयोपहितःस्वप्नावस्थाभिमानी तैजसः। अयमेव शरीरद्वयान्तःकरणो,षाधिरहितोऽन्तःकरणसंस्कारावच्छिन्नोऽविढ्यामात्रोपहितः[Page4967-b+ 38] सुषुप्त्यवस्थाभिमानी प्राज्ञः। साक्षी तु सर्वानुसन्धातासर्वानुगतस्तुरीयाख्य एकविध एव। अविद्यातत्कर्मात्मकप्रपञ्चो दृश्यपदार्थः तस्यापारमार्थि-कत्वेऽपि व्यवहारिकत्वाभ्युपगमान्न स्वप्नादिवदतात्त्विक-त्वम्। दृश्योऽपि त्रिविधः अव्याकृतमूर्त्तामूर्त्तभेदात्। तत्र चिदाभाससहिताऽविद्या मूर्त्तामूर्त्तप्रपञ्चस्थूलवीज-शक्तिरनादिरव्याकृतमित्युच्यते। इयञ्चाव्याकृताख्याऽवि-द्येश्वरोपाधिः। सा च स्वयं जडाप्यजडेन चिदाभासे-नोज्वलिता पूर्वपूर्वसंस्कारजीवकर्मभ्यां प्रयुक्ता सती शब्द-स्पर्शरूपरसगन्धाश्रयाण्याकाशवायुतेजोजलपृथिव्यात्म-कानि पञ्च सृक्ष्ममहाभूतानि जनयति। तत्र पूर्वपूर्व-भूतभावापन्नाया एवाविद्याया उत्तरोत्तरभूतं प्रति-कारणत्वात् पूर्वपूर्वभूतगुणानामुत्तरोत्तरभूतेष्वनुप्रवेशा-द्भूतानामेकैकवृद्धीभूतगुणशालित्वं तथा चाकाशस्य शब्दोगुणः, वायोः शब्दस्पर्शौ, तेजसः शब्दस्पर्शरूपाणि, जलतानि रसश्च, पृथिव्यास्तानि गन्धश्चेति। आकाशस्यैवदिग्व्यवहारजनकत्वेन दिशो न पृथक् पदार्थता। कामस्यचिज्जडसम्बन्धरूपतया तदाधाराविद्यात्मकतया च मपार्थक्यम्। तानि च सूक्ष्माणि पञ्च भूतानि अमूर्त्ताख्यानिकारणाभेदाच्च सत्त्वरजस्तमोगुणात्मकानि सत्त्वरजोऽं-शप्राधान्येन ज्ञानक्रियाशक्त्यात्मकमेकं स्वच्छद्रव्यं चि-त्ररूपमिव मिलित्वा जनयन्ति। तच्च समस्तं द्रव्यं ज्ञा{??}शक्तिप्राधान्येऽन्तःकरणं तदपि द्विविधं मगोबुद्धिभेदात्’ चतुर्विधं मनोबुद्ध्यहङ्कारचित्तभेदादित्यन्ये। तदेव क्रि-याशक्तिप्राधान्ये प्राणः। स च पञ्चधा प्राणादिभेदात्। एवमेकैकभू{??}भ्योज्ञानक्रियाशक्तिमेदात् प्रत्येकं ज्ञानकर्मे-न्द्रियद्वयं जायते। यथाकाशात् श्रोत्रवाचौ, वायोण्वक्पाणी, तेजसश्चक्षुःपादौ, अद्भ्यो रसनापायू, पृथिव्याध्राणोपस्थौ चोत्पद्येते। तत्र शब्दस्पर्शरूपरसगन्धग्राह-काणि श्रोत्रत्वक्चक्षुःरसनाघ्राणाख्यागि पञ्च ज्ञानेन्द्रि-याणि वचनादानगतिविसर्गानन्दजनकानि वाक्पाणिपाद-पायूपस्थाख्यानि पञ्च कमेन्द्रियाणि! एतच्च सर्वं मि-सित्वा सप्तदशकं लिङ्गशरीरम्। तच्च ज्ञानशक्तिप्राधान्येनसमष्टौ हिरण्यगर्भ इति क्रियाशक्तिप्राधान्येन समष्टौसूत्रमिति चोच्यते। अयं भूर्त्तपदार्थः कार्य्यत्वात्। मुमष्टिव्यष्टिजीवोपाधिसूक्ष्मभूतानि तु भोगायतनं श-रीरं भोग्यविषयञ्चान्तरेण भोगं जनयितु{??}ममर्थानीतिजीवकर्मप्रयक्तानि तानि स्थौल्यार्थं पञ्चोकृतानि म॰[Page4968-a+ 38] वन्ति। तथा हि सर्वाणि भूतानि स्वस्वार्द्धांशे स्वेतरभू-तानां चतुर्णामष्टमांशैश्चतुर्भिर्थोजनात् सर्वाण्येव पञ्चात्म-कानि। स्वस्वांशाधिक्याच्चाकाशादिव्यवहारः। तानि चपञ्चीकृतानि महाभूतानि मूर्त्ताख्यानि मिलित्वैकं कार्य्य-मिन्द्रियाणामधिष्ठानं जनयन्ति। तदेव स्थूलशरीरमित्युच्यते। तत्र सत्त्वप्रधानं दैवं शरीरं रजःप्रधानंमानवं तमःप्रधानं तिर्य्यगादिस्थावरान्तानाम्। सर्वेषांदेहानां पाञ्चभौतिकत्वेऽपि चित्रे रूपाणामिव भूतानांक्वचिन्न्यूनातिरेको न विरुद्ध्यते। विषया अपिं चतु-र्दशभुवनाख्या षटादयश्च सत्त्वरजस्तमोऽंशतारतम्येनतेभ्य एव भूतेभ्यो जायन्ते। एतच्च सर्वं ब्रह्माण्डं विरा-डिति चोच्यते। सर्वं च सृष्टिप्रलयादिकं स्वप्नसृष्टिप्रलयवदवास्तवमपि अनादिवासनादार्ढ्यात् व्यवहारक्ष-ममिति मायिकत्वेऽपि न तुच्छत्वप्रसङ्गः”। अन्यदाकरेदृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदान्त¦ m. (-न्तः) The theological part of the Ve4das; considered collec- tively it is contained in the many numerous passages or chapters of the Ve4das termed Upanishads, which inculcate an abstract and speculative monotheistical worship, and these have been fur- ther explained and illustrated by later writers: the founder of the school is VYA4SA, and subsequently S4ANKARA4CHA4RYA is its most eminent teacher. E. वेद the Ve4das, and अन्त end, sum, scope or substance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदान्त/ वेदा etc. See. p.1017.

वेदान्त/ वेदा m. end of the वेद(= " complete knowledge of the वेद" See. वेदा-न्त-ग) TA1r. MBh.

वेदान्त/ वेदा m. N. of the second and most important part of the मीमांसाor third of the three great divisions of Hindu philosophy (called वेदा-न्तeither as teaching the ultimate scope of the वेदor simply as explained in the उपनिषद्s which come at the end of the वेद; this system , although belonging to the मीमांसा[q.v.] and sometimes called उत्तर-मीमांसा, " examination of the later portion or ज्ञान-काण्ड[q.v.] of the वेद" , is really the one sole orthodox exponent of the pantheistic creed of the Hindus of the present day - a creed which underlies all the polytheism and multiform mythology of the people ; its chief doctrine [as expounded by शंकर] is that of अद्वैतi.e. that nothing really exists but the One Self or Soul of the Universe called ब्रह्मन्[neut.] or परमा-त्मन्, and that the जीवात्मन्or individual human soul and indeed all the phenomena of nature are really identical with the परमा-त्मन्, and that their existence is only the result of अज्ञान[otherwise called अविद्या] or an assumed ignorance on the part of that one universal Soul which is described as both Creator and Creation ; Actor and Act ; Existence , Knowledge and Joy , and as devoid of the three qualities [see गुण] ; the liberation of the human soul , its deliverance from transmigrations , and re-union with the परमा-त्मन्, with which it is really identified , is only to be effected by a removal of that ignorance through a proper understanding of the वेदा-न्त; this system is also called ब्रह्म-मीमांसाand शारीरकमीमांसा, " inquiring into Spirit or embodied Spirit " ; the founder of the school is said to have been व्यास, also called बादरायण, and its most eminent teacher was शंकरा-चार्य) Up. MBh. etc.

वेदान्त/ वेदा m. pl. the उपनिषद्s or works on the वेदा-न्तphilosophy Kull. on Mn. vi , 83.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VEDĀNTA : See under Veda.


_______________________________
*7th word in right half of page 843 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वेदान्त&oldid=504624" इत्यस्माद् प्रतिप्राप्तम्