वैशाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशाली f. a daughter of the king of विशालाMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--founded by king विशाल. भा. IX. 2. ३३; वा. ६१. ४६.
(II)--one of Vasudeva's queens and mother of कौशिक. Br. III. ७१. १७४; Vi. IV. १५. २५.
(III)--an आर्षेय pravara. M. १९६. 8.
"https://sa.wiktionary.org/w/index.php?title=वैशाली&oldid=438096" इत्यस्माद् प्रतिप्राप्तम्