व्यतिरविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतिरविन्¦ न॰ वि + अति + रिच--{??}। न्याकाक्ते{??}-[Page4981-a+ 38] ध्याभावव्यापकीभूताभावपतियागित्वरूपव्याप्तिहेतुके

१ अ-नुमानभेदे
“तच्चानुमानं त्रिविधं केवलान्वयिकवलव्यति-तेक्यन्वयव्यतिरेकिभेदात्” चिन्तामणिः। यथा पृथिवीइतरभिन्ना गन्धवत्त्वात् इत्यादि। व्यतिरेकिदृष्टान्तश्चयन्नैवं तन्नैवमित्यादि।

२ अतिक्रामके च स्त्रिया ङीप्।

"https://sa.wiktionary.org/w/index.php?title=व्यतिरविन्&oldid=294927" इत्यस्माद् प्रतिप्राप्तम्