व्यूह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहः, पुं, (वि + ऊह + घञ् ।) समूहः । निर्म्मा- णम् । तर्कः । इति मेदिनी ॥ देहः । (यथा, भागवते । ११ । ६ । १० । “यः सात्वतैः समविभूतय आत्मवद्भि- र्व्यूहेऽर्च्चितः सवनशः स्वरतिक्रमाय ॥”) सैन्यः । इति त्रिकाण्डशेषः ॥ (परिणामः । लिङ्गम् । यथा, भागवते । ४ । २९ । ७० । “यावद्बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥”) सुखाख्यो वलयश्चैव दण्डभेदाः सुदुर्ज्जयः । अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकपक्षतः ॥ अतिक्रान्तश्च पक्षाभ्यां त्रयोऽन्यस्तु विपर्य्ययः । स्थूणापक्षो धनुःपक्षो द्बिस्थूणो दण्ड ऊर्द्ध्वगः ॥ द्विगुणान्तस्त्वतिक्रान्तपक्षोऽन्योऽस्य विपर्य्ययः । द्बिचतुर्द्दण्ड इत्येवं ज्ञेया लक्षणतः क्रमात् ॥ गोमूत्रिकाहिसञ्चारी शकटो मकरस्तथा । भोगभेदाः समाख्यातास्तथा परिपतन्तकः ॥ दण्डपक्षो युगोरस्यः शकटस्तद्विपर्य्ययः । मकरो व्यवकीर्णश्च शेषः कुञ्जरराजिभिः ॥ मण्डलव्यूहभेदौ च सर्व्वतोभद्रदुर्ज्जयौ । गजानीको द्वितीयस्तु प्रथमः सर्व्वतोमुखः ॥ अर्द्धचन्द्रक उद्धारो वज्रो भेदास्त्वसंहतेः । तथा कुक्कुटशृङ्गी च काकपादी च गोधिका ॥ त्रिचतुःपञ्चसैन्यानां ज्ञेया आकारभेदतः । इति व्यूहाः समाख्याता व्यूहभेदप्रयोक्तृभिः ॥ एते सप्तदश प्रोक्ता दण्डव्यूहाश्च पञ्चधा । तथा व्यूहद्वयञ्चैव मण्डलस्य प्रयोक्तृभिः ॥ असंहतास्तु षड्व्यूहा भोगव्यूहाश्च पञ्चधा । व्यूहज्ञैस्तु प्रयोज्याः स्युर्युद्धकाल उपस्थिते ॥ पक्षादीनामनीकेन हत्वा शेषं परिक्षिपेत् । तरसा च समाहत्य कोटिभ्यां परिवेष्टयन् ॥ परकोटिमुपक्रम्य पक्षाभ्यामप्रतिग्रहः । कोटिभ्यां जघने हन्यादुरसा च प्रपीडयेत् ॥ एवं व्यूहप्रयत्नेन यत्नवानवनीपतिः । विदारयेद्व्यूहजातं बलैश्च द्बिषताम्बलम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूह पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।39।1।3

समूहे निवहव्यूहसंदोहविसरव्रजाः। स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

व्यूह पुं।

सैन्यव्यूहः

समानार्थक:व्यूह,बलविन्यास

2।8।79।1।1

व्यूहस्तु बलविन्यासो भेदादण्डादयो युधि। प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः॥

अवयव : सेना,व्यूहपृष्टभागः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूह¦ पु॰ वि + जह--घञ्।

१ समूहे

२ निर्माणे च

३ सम्यक-तर्के

४ देहे

५ सैन्ये

६ युद्धार्थं सैन्यसन्निवेशनविशेषे अमरः।
“समग्रस्य तु सैन्यस्य विन्यासः स्थानभेदतः। स व्यूहइति विख्यातो युद्धेषु पृथिवीभुजाम्। व्यूहभेदाश्च च-त्वारो दण्डोभोगस्तु मण्डलम्। असंहतश्च निर्णीतानीतिसारादिसम्मताः। अन्येऽपि प्रकृतिव्यूहाः क्रौञ्चचक्रादयः क्वचित्। तिर्य्यग्वृत्तिश्च दण्डः स्याद् भोगोऽ-न्वावृत्तिरेव च। मण्डल सर्वतो वृत्तिः पृथग्वृत्तिरसं-[Page4990-a+ 38] हतः” शब्दर॰। शुक्रनीतिसारे तद्भेदादिकमुक्तं यथा
“नद्यद्रिवनदुर्गषु यत्र यत्र भयं भवेत्। सेनापतिस्तत्रयत्र तच्छेद् व्यूहकृतैर्वलैः। यायाद् व्यूहेन महता म-करेण पुरोभये। श्येनेनोभयपक्षेण सूच्या वा धीर-वक्त्रया। पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसंज्ञकम्। सर्वतः सर्वतोभद्रं चक्रं व्यालमथापि वा। यथादेर्शकल्पयेद् वा शत्रुसेनाविभेदकम्। व्यूहरचनसङ्केतान्वाद्यभाषासमीरितान्। स्वसैनिकैर्विना कोऽपि न जः-नीयात् तथाविधान्। नियोजयेच्च मतिमान् व्यूहान्नानाविधान् सदा। अश्वानाञ्च गजानाञ्च पदातीनां पृथक्पृथक्। उच्चैः संश्रावयेद् व्यूहसङ्केतान् सैनिकान्{??}पः। वामदक्षिणसंस्थो वा मध्यस्थो वाऽग्रसंस्थितः। श्रुत्वा तान् सैनिकैः कार्य्यमनुशिष्टं यथा तथा। सम्मी-लनं प्रसरणं परिभ्रमणमेव च। आकुञ्चनं तथा यानंप्रयाणमपयानकम्। पर्य्यायेण च साम्मुख्यं समुत्थानञ्चलुण्ठनम्। संस्थानं चाष्टदलचच्चक्रवद्गोलतुल्यकम्। सू-चोतुल्यं शकटवदर्द्धचन्द्रसमन्तु वा। पृथग्भवनमल्पाल्पैःपर्य्यायैः पङ्क्तिवेशनम्। शस्त्रास्त्रयोर्धारणञ्च सन्धानंलक्ष्यभेदनम्। मोक्षणञ्च तथाऽस्त्राणां शस्त्राणां परि-धातनम्। द्राक् सन्धानं पुनः पातो ग्रहो मोक्षः पुनःपुनः। स्वगूहनं प्रतीघातः शस्त्रास्त्रपदविक्रमैः। द्वाभ्यांत्रिभिश्चतुर्भिर्वा पङ्क्तितो गमनं ततः। तथा प्राग्-भवनं चापसरणं तूपसर्जनम्। अपसृत्यास्त्रसिद्ध्यर्थ-मुपसृत्य विमोक्षणम्। प्राग्भूत्वा मोचयेदस्त्रं व्यूहस्थःसैनिकः सदा। आसीनः स्याद्विमुक्तास्त्रः प्राग्वा चाप-सरेत् पुनः। प्रागासीनं तूपसृतो दृष्ट्वा स्वास्त्रं विमो-चयेत्। एकैकशो द्विशो वापि सङ्घशो बोधितो यथा। क्रौञ्चानां खे गतिर्यादृक् पङ्क्तितः सम्प्रजायते। तादृक्सञ्चारयेत् क्रौञ्चव्यूहं देशबलं यथा। सूक्ष्मग्रीवंमध्यपुच्छं स्थूलपक्षन्तु पङ्क्तितः। वृहत्पक्षं मध्यगल-पुच्छं श्येनं मुखे तनु। चतुष्पान्मकरो दीर्घस्थूल-वक्त्रद्विरोष्ठकः। सूची सूक्ष्ममुखो दीर्घसमदण्डान्तर-न्ध्रयुक्। चक्रव्यूहश्चैकमार्गो ह्यष्टधा कुण्डलीकृतः। चतुर्दिक्ष्वष्टपरिधिः सर्वतोभद्रसंज्ञकः। अमार्गश्चाष्टवलयीगोलकः सर्वतोमुखः। शकटः शकटाकारो व्यालोव्यालाकृतिः सदा। सैन्यमल्पं वृहद्वापि दृष्ट्वा मार्गं रणस्थलम्। व्यूहैर्व्यूहेन व्यूहाभ्यां सङ्करेणापि कल्प-येत”। [Page4990-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूह¦ m. (-हः)
1. Military array, the arrangement of troops in various positions; as दण्डव्यूहः the array in line, भोगव्यूहः in column, मण्डल- व्यूहः in circle, असंहतव्यूहः in mixed order; also various fanciful forms, as the शकटः or car-shape, मकरः or marine monster-like, पताका flag-shape, &c.
2. A flock, a multitude.
3. Logic, reasoning.
4. Making, manufacture.
5. The body.
6. Formation, structure.
7. A squadron. E. वि before ऊह् to reason, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहः [vyūhḥ], 1 A military array; दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ Ms.7. 187; cf. दण्डव्यूहः, शकट˚, वराह˚, सर्वतोभद्रा˚ etc. mentioned in Dhanur.

An army, a host, squadron; व्यूहावुभौ तावितरेतरस्मात् भङ्गं जयं चापतुरव्यकस्थम् R.7.54.

A large quantity, an assemblage, a multitude, collection; विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः Rām.4.1.27; गुणव्यूहः Bhāg.4.29.71.

A part, portion, subhead.

The body.

Structure, formation.

Reasoning, logic.

Separation, distribution.

(In phil.) A peculiar arrangement of the senses. -Comp. -पार्ष्णिः f. the rear of an army. -भङ्गः, -भेदः breaking an array. -रचना arrangement of troops. -विभागः a distinctive array of army; पक्षकक्षा-उरस्यानां बलाग्रतो व्यूहविभागाः Kau. A.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूह/ व्य्-ऊह m. placing apart , distribution , arrangement R. VarBr2S. etc.

व्यूह/ व्य्-ऊह m. orderly arrangement of the parts of a whole(See. चरण-व्य्) , disposition Nya1yas.

व्यूह/ व्य्-ऊह m. military array , an army , host , squadron (various arrays are दण्ड-, " staff-like array " ; शकट-, " cart array " ; वराह-, " boar array " ; मण्डल-, " circular -ararray " ; आ-संहत-, " loose -ararray " ; आखेट-व्यूह, " hunting array " etc. ) Mn. vii , 187 MBh. etc.

व्यूह/ व्य्-ऊह m. shifting , transposition , displacement S3Br. S3rS.

व्यूह/ व्य्-ऊह m. separation , resolution (of vowels , syllables etc. ) RPra1t.

व्यूह/ व्य्-ऊह m. detailed explanation or description SaddhP.

व्यूह/ व्य्-ऊह m. a section , division , chapter Sarvad.

व्यूह/ व्य्-ऊह m. form , manifestation ( esp. the quadruple manifestation of पुरुषो-त्तमas वासुदेव, संकर्षण, प्रद्युम्न, and अनिरुद्ध) , appearance (often ifc. after numerals See. चतुर्-, त्रिर्-व्य्) MBh. BhP. Sarvad.

व्यूह/ व्य्-ऊह m. formation , structure , manufacture L.

व्यूह/ व्य्-ऊह m. an aggregate , flock , multitude Va1s. S3atr.

व्यूह/ व्य्-ऊह m. the body W.

व्यूह/ व्य्-ऊह m. breathing Nya1yas.

व्यूह/ व्य्-ऊह m. reasoning , logic(= तर्क) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vyūha : m.: A particular way of arranging the army for war; most of the Vyūhas used by the Kauravas and the Pāṇḍavas are named (Ardhacandra, Krauñca, Garuḍa, Cakra, Cakraśakaṭa, Candrārdha, Padma, Parānīkabhid (?), Bārhaspatya, Makara, Maṇḍala, Maṇḍalārdha, Mahāvyūha, Vajra, Vyāla (?), Śakaṭa (= Cakraśakaṭa), Śṛṅgāṭaka, Śyena, Sarvatobhadra and Sūcī).

Some of the Vyūhas used by the two sides on certain days are neither described in detail nor named; on the other hand, details of those used by the two sides on the tenth day of the war are available, but they are not named.

(1) The Vyūha used by the Pāṇḍavas: Described as overpowering all the foes (sarvaśatrunibarhaṇa) 6. 104. 4; Śikhaṇḍin was in the front of the entire army (sarvasainyānām agra āsīt); Bhīmasena and Dhanaṁjaya acted as the protectors of his wheel (cakrarakṣau); behind them marched the sons of Draupadī and Abhimanyu, Sātyaki and Cekitāna; Dhṛṣṭadyumna, guarded all around by the Pāñcāla army, acted as their protector; behind them was Yudhiṣṭhira with Nakula and Sahadeva; behind them moved Virāṭa surrounded by his own army, and he was followed by Drupada; the five Kekaya brothers and Dhṛṣṭaketu guarded the rear (jaghanaṁ pālayām āsa) 6. 104. 3-10; this Vyūha could be one of the Mānuṣa, Daiva, Gāndharva or Āsura Vyūhas known to Dhṛṣṭadyumna 5. 56. 11;

(2) The counterVyūha of the Kauravas used on that day: the entire Kaurava army was led by Bhīṣma (agraṭaḥ sarvasainyānām); he was guarded by the sons of Dhṛṭarāṣṭra; they were followed by Droṇa and his son Aśvatthāman; Bhagadatta, with his army of elephants, followed them; Kṛpa and Kṛtavarman followed Bhagadatta; next came Sudakṣiṇa, the king of the Kāmbojas, Jayatsena, the king of the Magadhas, and Bṛhadbala, the son of Subala; other kings headed by Suśarman guarded the rear (jaghanaṁ pālayām āsuḥ) 6. 104. 15; similarly, during the war at night (between the fourteenth and the fifteenth day), the Kaurava army was rearranged (punar vyūham akalpayat 7. 138. 10) by Duryodhana (?, by Droṇa ?); this Vyūha is also not named; Droṇa was in the front, Aśvatthāman and Śakuni on either side, and Śalya in the rear; Duryodhana himself protected all the wings of the army 7. 138. 11; this Vyūha in which the chariots, horses, and elephants took up their positions looked like (the armies in) the Vyūha of the gods and the demons 7. 138. 32.


_______________________________
*1st word in right half of page p143_mci (+offset) in original book.

previous page p142_mci .......... next page p144_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vyūha : m.: A particular way of arranging the army for war; most of the Vyūhas used by the Kauravas and the Pāṇḍavas are named (Ardhacandra, Krauñca, Garuḍa, Cakra, Cakraśakaṭa, Candrārdha, Padma, Parānīkabhid (?), Bārhaspatya, Makara, Maṇḍala, Maṇḍalārdha, Mahāvyūha, Vajra, Vyāla (?), Śakaṭa (= Cakraśakaṭa), Śṛṅgāṭaka, Śyena, Sarvatobhadra and Sūcī).

Some of the Vyūhas used by the two sides on certain days are neither described in detail nor named; on the other hand, details of those used by the two sides on the tenth day of the war are available, but they are not named.

(1) The Vyūha used by the Pāṇḍavas: Described as overpowering all the foes (sarvaśatrunibarhaṇa) 6. 104. 4; Śikhaṇḍin was in the front of the entire army (sarvasainyānām agra āsīt); Bhīmasena and Dhanaṁjaya acted as the protectors of his wheel (cakrarakṣau); behind them marched the sons of Draupadī and Abhimanyu, Sātyaki and Cekitāna; Dhṛṣṭadyumna, guarded all around by the Pāñcāla army, acted as their protector; behind them was Yudhiṣṭhira with Nakula and Sahadeva; behind them moved Virāṭa surrounded by his own army, and he was followed by Drupada; the five Kekaya brothers and Dhṛṣṭaketu guarded the rear (jaghanaṁ pālayām āsa) 6. 104. 3-10; this Vyūha could be one of the Mānuṣa, Daiva, Gāndharva or Āsura Vyūhas known to Dhṛṣṭadyumna 5. 56. 11;

(2) The counterVyūha of the Kauravas used on that day: the entire Kaurava army was led by Bhīṣma (agraṭaḥ sarvasainyānām); he was guarded by the sons of Dhṛṭarāṣṭra; they were followed by Droṇa and his son Aśvatthāman; Bhagadatta, with his army of elephants, followed them; Kṛpa and Kṛtavarman followed Bhagadatta; next came Sudakṣiṇa, the king of the Kāmbojas, Jayatsena, the king of the Magadhas, and Bṛhadbala, the son of Subala; other kings headed by Suśarman guarded the rear (jaghanaṁ pālayām āsuḥ) 6. 104. 15; similarly, during the war at night (between the fourteenth and the fifteenth day), the Kaurava army was rearranged (punar vyūham akalpayat 7. 138. 10) by Duryodhana (?, by Droṇa ?); this Vyūha is also not named; Droṇa was in the front, Aśvatthāman and Śakuni on either side, and Śalya in the rear; Duryodhana himself protected all the wings of the army 7. 138. 11; this Vyūha in which the chariots, horses, and elephants took up their positions looked like (the armies in) the Vyūha of the gods and the demons 7. 138. 32.


_______________________________
*1st word in right half of page p143_mci (+offset) in original book.

previous page p142_mci .......... next page p144_mci

"https://sa.wiktionary.org/w/index.php?title=व्यूह&oldid=504718" इत्यस्माद् प्रतिप्राप्तम्