शैलेन्द्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलेन्द्रः, पुं, (शैलानामिन्द्रः ।) हिमालयः । यथा, -- “ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् । सिंहस्योपरिशैलेन्द्रशृङ्गे महति काञ्चने ॥” इति देवीमाहात्म्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलेन्द्र¦ पु॰ शैलः इन्द्र इव। हिमालये।

६ त॰। शैलेशा-दयोऽप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=शैलेन्द्र&oldid=345303" इत्यस्माद् प्रतिप्राप्तम्