श्रीवल्ली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवल्ली, स्त्री, (श्रीयुता वल्ली ।) कण्टकवृक्षभेदः । तत्पर्य्यायः । शिववल्ली २ कण्टवल्ली ३ शावली ४ अम्ला ५ कटुफला ६ दुरारोहा ७ । अस्या गुणाः । कटुत्वम् । अम्लत्वम् । वातशोफकफा- पहत्वञ्च । तत्फलं तैललेपघ्नमत्यम्लं रुचिकृत् परम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवल्ली¦ स्त्री श्रीयुक्ता वल्ली। कण्टकप्रधानवृक्षभेदे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवल्ली/ श्री--वल्ली f. Acacia Concinna L.

श्रीवल्ली/ श्री--वल्ली f. a kind of jasmine L.

"https://sa.wiktionary.org/w/index.php?title=श्रीवल्ली&oldid=353852" इत्यस्माद् प्रतिप्राप्तम्