संसृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्टः, त्रि, (सं + सृज + क्तः ।) संसर्गः । वमनादिना संशुद्धः । इति मेदिनीकरहेम- चन्द्रौ ॥ विभागानन्तरं मैत्र्यात् पितृभ्रातृ- पितृव्यभ्रातृपुत्त्राणां यथायथं एकत्रावस्थान- संसर्गस्तद्युक्तः । अथ संसृष्टधनविभागः । एकपितृजातयोरपि सोदरविमातृजयोर्मृतदेय- षट्पुरुषपिण्डदातृत्वेन सोदरस्यैव धनाधिकारो न तु पित्रादित्रयमात्रपिण्डदातुर्विमातृजस्य । क्वचित्तु संसृष्टत्वेन विमातृजस्याप्यसंसृष्टसोद- रेण सह तुल्याधिकारिता सोदरम्य संसृष्टत्वे स एव गृह्णीयान्न संसृष्ट्यपि विमातृज इति । तथा च याज्ञवल्क्यः । “संसृष्टिनन्तु संसृष्टी सोदरस्य तु सोदरः । दद्याच्चापहरेदंशं जातस्य च मृतस्य च ॥ अन्योदर्य्यस्तु संसृष्टी नान्योदर्य्यो धनं हरेत् । असंसृष्ट्यपि चादद्यात् संसृष्टो नान्यमातृजः ॥” संसृष्टिनमाह बृहस्पतिः । “विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः । पितृव्येणाथवा प्रीत्या स तु संसृष्ट उच्यते ॥” तेन विभागानन्तरं मैत्र्यात् पितृभ्रातृपितृव्य- भ्रातृपुत्त्राणां यथायथं एकवावस्थानं संसर्गः तद्युक्तः संसर्गी । एवम्भूतस्य संसर्गिणो मृतस्य धनं तज्जातस्यापत्यस्य तदपत्याभावे संसर्गो स्वयं गृह्णीयात् । एवं सोदरस्य तु सोदरः ! ॥ * ॥ ततश्च स सृष्टिनस्तु संसृष्टीत्येतद्वचनं तुल्यरूप- सम्बन्धिसंसर्गकृतविशेषप्रतिपत्त्यर्थं तेन सोद- राणां सापत्नानां भ्रातृपुत्त्राणां पितृव्याणां तुल्यानां सद्भावे संसर्गी गृह्णीयात् वाक्याद- विशेषश्रुतेः । पूर्व्ववचने सर्व्वेषामेव प्रकृतत्वात् सर्व्वेषु चाक्षेपासम्भवात् । अतो न भ्रातृमात्र- विषयमिदं वचनमिति जीमूतवाहनः ॥ सोदरे त्वसंसृष्टिनि संसृष्टिन्यसोदरे च सति कतर- स्तावत् गृह्णीयात् । एवंसोदरासोदरयोः संसृ- ष्टयोः सद्भावे कतर इत्यत्र प्रथमत आह अन्योदर्य्यस्त्विति । अन्योदर्य्यः पुनः संसृष्टी सन् गृह्णीयात् नान्योदर्य्यमात्रः किन्तु असं- सृष्ट्यपि पूर्व्ववचनस्थसोदरपदानुषङ्गात् प्राप्तः सोदरश्च गृह्णीयात् । तेन एकत्र विषये पूर्ववचनोक्तसंसृष्टत्वसोदरत्वयोरेकशस्तुल्यत्वा- दुभयोर्विभज्य ग्रहणम् । तदुभयसत्त्वे च असो- दर्य्यस्यासंसृष्टिनोऽतुल्यरूपत्वात्नेति । द्वितीये आह संसृष्टो नान्यमातृज इति । सोदरे संसृष्टिनि सति अन्यमातृजः संसृष्ट्यपि न गृह्णीयात् । अर्थात्तत्र संसृष्टी सोदर एव गृह्णीयात् । संसृष्टत्वाविशेषेऽपि सोदरत्वेन तस्य बलवत्त्वात् । दायभागकारास्तु अन्योदर्य्यस्तु संसृष्टी सन् सत्यपि सोदरेऽसंसृष्टिनि धनं हरेत् नान्योदर्य्यः संसृष्ट्यपि गृह्णीयादिति पूर्व्वार्द्धस्यार्थः । तत्र किं सोदरस्तदानीं न गृह्णीयादेवेत्यपेक्षायामुत्तरार्द्धेनोक्तंअसंसृष्ट्यपि चादद्यात् सोदर इत्यनुषज्यते न संसृष्टोऽन्य- मातृजः केवलः । किन्तु उभाभ्यामेव विभज्य ग्रहीतव्यमित्याहुः । मिताक्षरादयोऽप्येवम् । याज्ञवल्क्यदीपकलिकायां शूलपाणिमहामही- पाध्यायस्तु । अन्योदर्य्यस्तु संसृष्टी नान्योदर्थ्यी धनं हरेत् । असंसृष्ट्यपि सोदर एव गृह्णीयात् न तु संसृष्टः सापत्न्यो भ्राता । संसृष्ट इति गभसंसृष्टः सोदर इति केचित् । नान्योदर्य्यो धनं हरेत् इति पाठे अन्योदर्य्यः सन् धनं न गृह्णीयात् इति व्याख्या असंसृष्टसोदरस्याधि- कारार्थमिदं वचनमतो न पुनरुक्तिरित्याहुः । रत्राकरप्रभृतयस्तु कल्पतरौ नान्योदर्य्यधनं हरे दिति पाठो दृश्यते स मूलभूतयाज्ञवल्क्यमिता क्षरापारिजातहलायुधग्रन्थेषु नान्योदर्य्यो धनं हरेदिति पाठदर्शनात् तदनुसारव्याख्यादर्श- नाच्च लिपिकरप्रमाद इत्याहुः । इति दाय- तत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्ट¦ पु॰ सम् + सृज--क्त। विभागानन्तरं मैत्र्यात् पुनःस्वस्वधनेषु कृतसंसर्गयुते भ्रात्रादौ
“विभक्तो यः पुनःपित्रा भ्रात्रा चैकत्र संस्थिताः। पितृव्येणाथ वा प्रीत्यास तु संसृष्ट उच्यते”
“वृहस्पतिपरिगणितव्यतिरिक्तेषुसंसर्गकृतो विशेषो नादरणीयः परिगणनानर्थक्यात्” दायभा॰। तद्धनविभागस्तत्र दर्शितो यथा
“विभक्ताःसह जीवन्तो विभजेरन् पुनर्यदि। समस्तत्र वि-भागः स्यात् ज्यैष्ठ्यं तत्र न विद्यते” मनुः।
“समस्तत्रेतिसवणेर्भ्रातृसंसर्गाभिप्रायेण ब्राह्मणक्षत्त्रिययोस्तु पूर्वकॢ-{??}गानुसारेण भागव्यवस्था बोद्धव्या। पूर्वकॢप्तज्यै-ष्ठाशनिषेधमात्रपरं हि समवचनम् अतएव वृह॰
“वि-भक्ता भ्रात्ररो ये तु संप्रीत्यैकत्र संस्यिताः। पुतर्वि-भागकरणे तेषां ज्यैष्ठ्यं न विद्यते” इति ज्येष्ठांशभात्रंनिषेधति न तु भागसाम्यम्” दायभा॰। तत्र भ्रात्रधि-कारे विशेषस्तत्रोक्तो यथा
“अन्योदर्य्यस्तु संसृष्टी नान्न-दर्य्यधनं हरेत्। अससृष्ट्यपि चादयात् संसृष्टो नान्य-मातृजः” याज्ञ॰ अस्यायमर्थः।
“संसृष्टी पुनरन्योदर्य्यःप्रथमं हरेत् न पुनरन्योदर्य्यमात्रम्। प्रथग्रं च हरन्ओदरं बाधित्वैव वा तेन सह वेत्यपेक्षायामुक्तम् असंसृ-ष्ट्यपि सोदरो गृह्णीयात् सोदरपदमनुवर्त्तते (
“सोदरस्यतु सोदरः इति वचनात्)। नान्यमातृज एव संसृष्टींगृह्णीनात् संसृष्टपदमेव वा सीदरमभिधत्ते अतएववृहद्{??}॰
“सोदरो नान्यमातृजः” इति जितेन्द्रि-येण लिखितम्। तथा च पूर्वार्द्धस्य संसृष्टीत्यनुवर्त्ततेन च केवलमन्योदर्य्य एव संसृष्टी गृह्णीयात् किन्त्वसं-[Page5188-b+ 38] सृष्ट्यपि सोदरो गृह्णीयादित्यर्थः। तन असंसृष्टिनासोदरेण संसृष्टिना चासोदरेण विभज्य ग्रहीतव्यमतएवा-पिशब्दं प्रयुक्तवान्” दायभा॰।
“तस्मात् सोदरासोदरमात्रसद्भावे सोदराणामेव। सोदराणामेव मध्ये एकस्यसंसृष्टत्वे तस्यैव असंसृष्टसोदरसंसृष्टासोदरसद्भाव चद्वयोरेव सापत्रमात्रसद्भवे प्रथमं संसृष्टस्य तदभावे चासं-सृष्टासादरस्येति दायमा॰ एव भ्रातृपुत्रेऽपि।

२ वमना-दिना संशुद्धे मादि॰

३ संयुक्ते च। भावे क्त।

४ सम्बन्धे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. United, joined, connected.
2. Mixed.
3. Re- united, rejoined.
4. Connected as partners or co-partners.
5. Clean- dressed, clad in clean garments.
6. Involved in
7. Composed.
8. Created. E. सम् before सृज् to leave or make, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्ट [saṃsṛṣṭa], p. p.

Commingled, mixed or united tegether, conjoined.

Associated or connected together as partners.

Composed.

Reunited.

involved in.

Created.

Cleanly dressed.

Accomplished, performed. -ष्टम् Intimacy, friendship. -Comp. -भावः near relationship, friendship. -रूप a. adulterated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्ट/ सं-सृष्ट mfn. gathered together , collected RV. x , 84 , 7

संसृष्ट/ सं-सृष्ट mfn. brought forth or born together (as a litter of animals) VS.

संसृष्ट/ सं-सृष्ट mfn. associated or connected together (as partners or brothers who combine their property after division) , म. Ya1jn5.

संसृष्ट/ सं-सृष्ट mfn. united , combined , mingled or mixed with , involved in( instr. ) VS. S3Br. R. etc.

संसृष्ट/ सं-सृष्ट mfn. nearly related or acquainted friendly , familiar MBh. R. Hariv.

संसृष्ट/ सं-सृष्ट mfn. affected with( comp. ) Sus3r.

संसृष्ट/ सं-सृष्ट mfn. connected with , belonging to( comp. ) Hariv.

संसृष्ट/ सं-सृष्ट mfn. mixed , of various kinds , both good and bad in quality etc. S3Br. Car.

संसृष्ट/ सं-सृष्ट mfn. accomplished , performed(See. -मैथुन)

संसृष्ट/ सं-सृष्ट mfn. cleared through vomiting etc. L.

संसृष्ट/ सं-सृष्ट mfn. cleanly dressed W.

संसृष्ट/ सं-सृष्ट mfn. created MW.

संसृष्ट/ सं-सृष्ट m. N. of a fabulous mountain Ka1ran2d2.

संसृष्ट/ सं-सृष्ट n. near relationship , friendship , intimacy( तंचर्, with loc. , " to enter on intimate relations with ") AitBr. MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्ट पु.
(सम् + सृज् + क्त) सायंकालीन अगिन्होत्र में ‘अगिर्न्ज्योति-ज्योतिरगिन्ः स्वाहा’ एवं ‘सूर्यो ज्योति’- ‘ज्योतिरगिन्ः स्वाहा’ इन मन्त्रों का पारिभाषिक नाम, श्रौ.को. (अं.) I.i.92 (संयोजन के लिए); वि. आपस में (एक दूसरे से) मिले हुए (मिश्रित आज्य एवं पृषदाज्य), भा.श्रौ.सू. 8.2.12; तुल. 7.7.7। संश्यति संसृष्ट 390

"https://sa.wiktionary.org/w/index.php?title=संसृष्ट&oldid=480646" इत्यस्माद् प्रतिप्राप्तम्