सहम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहम¦ न॰ नील॰ ता॰ उक्ते दिवारात्रिभेदेन परस्परं योग-वियोगयुतग्रहविशेषेण युतेन लग्नादिनानीते पुण्यादिशुभादिचिन्तनस्थाने राशिभेदे तानि च पञ्चाशत् तदा-नयनं तत्फलानि च तत्रोक्तानि यथा
“पुण्यं गुरुर्ज्ञानयशोऽथ मित्रं साध्ये कृते यत्र न योगउक्तः। कस्यापि तत्रैव युतं विलग्न माहात्म्यमाशा चसमर्थना च। भ्राता ततो गौरवराज्यताता माता सुतोजीवितमम्बु कर्म। मान्द्यं च मन्मथकमी परतः क्ष-मोक्ता शास्त्रञ्च बन्धुसहम त्वथ बन्धकञ्च। मृत्योश्चमद्म परदेशधनान्यदारा स्यादन्यकर्म सबणिक् त्वथ कार्य्यसिद्धिः। उद्वाहसूतिमन्तापश्रद्धाप्रीतिर्बलं तनुः।{??}द्यष्यापारसहमे सानीयपतनं रिपुः। शौर्य्योपाय-[Page5264-b+ 38] दरिद्रत्वं गुरुताम्बुपथाभिधम्। बन्धनं दुहितैतानिपञ्चाशत् सहमानि हि। सूर्य्योनचन्द्रान्वितमह्नि{??}रवीन्दुयुक्तं निशि पुण्यसंज्ञम्

१ । शोध्यर्क्षशुद्ध्याश्रय-मान्तराले लग्नं न चेत् सैकभमेतदुक्तम्। व्यत्यस्तमस्मात्गुरु

२ विद्ययो

३ स्तु संसाधनं पुण्यवियुक् सुरेज्यः। दिवाविलोमं निशि पूर्ववत्तु यशोभिधं

४ तत् सहमं वदन्ति। पुण्यसद्म गुरुसद्मतस्त्यजेत् व्यत्ययो निशि सितान्वितं चतत्। सैकतातनुवदक्तरीतितो मित्रलामसहमं

५ जगु-र्बुधाः। पुण्याद्भोमं शोधयेदुक्तरीत्या माहात्म्यं

६ गन्नक्तमस्माद्विलोमम्। शुक्रं मन्दादह्नि नक्तं विलोम-माशाख्यं

७ स्यादुक्तवच्छेषमूह्यम्। सामर्थ्य

८ मारात्तनुपविशोध्य नक्तं विलोमं तनुपे कुजे तु। जीवाद्विशुद्धे{??} पुरावत् भ्राता

९ र्किहीनात् गुरुतः सदोह्यः। दिने गुरोश्चन्द्रमपास्य नक्तं रविं क्रमादर्कविधू च देयौ। रीत्योक्तया गौरव

१० मर्कमार्केरपास्य वामं निशि राज्य-तातौ

११ ।

१२ । माते

१२ न्दुतोऽपास्य सितं विलोमं नक्तंसुतो

१४ ऽहर्निशमिन्दुमीज्यात्। स्याज्जीविताख्यं

१५ गुरु-मार्कितोऽह्नि वामं निशीदं सममम्बयाम्बु

१६ । कर्म

१७ ज्ञमारान्निशि वाममुक्तं रोगाख्य

१८ मिन्दुं तनुवःसदैव। स्यान्मन्मथो

१९ लग्नपमिन्दुतोऽह्नि वामं नि-शीन्दुं तनुपं सदार्कात्। कलि

२० क्षमे

२१ स्तो गुरुतोविशुद्धे कुजे विलोमं निशि पूर्वरीत्या। शास्त्रं

२२ दिनेसौरिमपास्य जीवात् वामं निशि ज्ञेन युते पुरावक। दिवानिशं ज्ञाच्छशिनं विशोध्य बन्ध्वाख्य

२३ मेतन्निशिवन्धकं

२४ स्यात्। वामं दिवैतत् मृति

२५ रष्टमर्क्षादिन्दुंविशोध्योक्तवदार्कियोगात्। देशान्तराख्य

२६ नवमाद्वि-शोध्य धर्मेश्वरं मन्ततमुक्तवत् स्यात्। अहर्निश वित्तप-मर्थभावाद्विशोध्य पूर्वोक्तवदर्थसंज्ञम्

२७ । सितादपा-स्यार्कमथान्यदारोह्वयं

२८ सदा प्राग्वदथान्यकर्म

२९ । च-न्द्राच्छनिं वाममथो निशायां शश्वद्बणिज्यं

३० दिनबन्ध-कोक्त्या। शनेर्दिवार्कं निशि चन्द्रमाकेर्विशोध्य सूर्य्येन्दु-भनाथयोगात्। स्यात् कार्य्यमिद्धिः

३१ सततं विशोध्यमन्दं सितात् स्यात्तु विवाहसंज्ञम्

३२ । गुरोर्बुधं प्रोद्द्यभवेत् प्रसूति

३३ र्वामं निशीन्दुं शनितो विशाध्य। षष्ठंक्षिपेदुक्तदिशा सदैव सन्तापसद्मा

३४ रमपास्य शुक्रात्। श्रद्धा

३५ सदा प्रोक्तदिशाथ पुण्यं विद्याख्यतः प्रोह्यसदा पुरोक्त्या। प्रोत्याख्य

३६ मुक्ते बल

३७ देह

३८ सं

३९ ज्ञेयशश्च

४० जाड्यं समपास्य भौमात्{??} शनि विलोमं[Page5265-a+ 38] निशि चन्द्रयोगात् व्यापार

४१ आराज्ज्ञमपास्य शश्वत्। पानीयपातः

४२ शशिनं विशाध्य सौरेर्विलोमं निशिपूर्ववत् स्यात्। मन्दं कुजात् प्रोह्य रिपु

४३ र्विलोमं रात्रौभवेद्भौमविहीनपुण्यात्। शौर्य्यं

४४ विलोमं निशिपूर्ववत् स्यादुपाय इज्यं

४५ शनितो विशोध्य। वामंनिशि ज्ञं तु विशोध्य{??}यात् ज्ञयुग् विलोमं निशिनद्दरिद्रम्

४६ । सूर्य्यौच्चतः सूर्य्यमपास्य नक्त चन्द्रंतदुच्चात् गुरुता

४७ पुरोक्त्या। कर्कार्द्धतः शनिं पाह्यंस्याज्जल्{??}ध्वा।

४८ न्यथा निशि। पुण्याच्छनिं विशोध्{??}ह्नवामं निशि तु ब{??}नम्

४९ । चन्द्र सितादपास्योक्तसदा। कन्याख्य

५० मुक्तवत्। पुण्यादर्कमपास्यायं योगोदृश्योऽन्यथा निशि। स्वनाथहीनं सहमं तदंशाःम्वायोदयघ्ना विहृतास्त्रिशत्यां। तत्सद्मपाको दिव-मैर्हि लब्धैः स्यात् तद्दशायां तदसम्भवे वा। अथैषांफलानि। स्वोच्चादिसत्पदगतो यदि लग्नदर्शी वीर्य्या-न्वितः सहषपा यदि नेक्षतेऽङ्गम्। नासौ बली रवि-शशिश्रितभेशदर्शी पूर्ण्णस्तु लग्नपबलस्य विचारणेत्थम्। पञ्चवर्गीबलेनोनो न हर्षस्थानमाश्रितः। अबलोऽयंलग्नदर्शी बली स्वल्पेऽस्ति चेत् पदे। स्वस्वामिना शुभखगैः सहितं च दृष्टं स्वामी बली च यदि तत्सहमस्यवृद्धिः। यत्स्वामिना शुभखगैश्च न युक्तदृष्टं तत्सम्भवोन हि भवेदिति चिन्त्यमादो। अष्टमाधिपतिना युतेक्षित पापदृग्युतमथेत्थशालि तैः। सम्भवेऽपि विलयंप्रयाति तत् तन जन्मनि पुरदभीक्ष्यताम। आदौजन्मनि सर्वेषां सहमानां बलाबलम्। विमृश्य सम्भवोयेषां तानि वर्षे विचारयेत्। सबले पुण्यसहसे धम-सिद्धिर्धनागमः। शुभस्वामीक्षितयुते व्यत्यये व्यत्ययंविदुः। लग्नात् षष्ठाष्टरिप्फस्थं धर्मभाग्ययशोहरम्। शुभस्वामिदृशा प्रान्ते सुखधर्मादिसम्भवम्। पापयुक्शुभदृष्टं चेदशुभं प्राक् ततः शुभम्। शुभयुक्तं पापदृष्ट-पदो शुभमसत् परे। यत्रावदे पुण्यसहमे शुमं सो-व्दः शुभावहः। अनिष्टेऽस्मिन् शुभो नेति पुण्य-{??}दौ विचारयेत्। सूतौ षष्ठाष्टरिप{??}स्थमवदे पाव-ण्डतं युतम्। पुण्यधर्मार्थसौख्यघ्नं पत्यो दग्धे फलंतथा। सहमान्यखिलानीत्थं सूतौ वर्षे च चिन्तयेत्। मान्द्यारिकलिमृत्यूनां व्यत्ययादादिशेत् फलम्। यशो-ऽभिधाने सहमे खनेन युतक्षिते सद्यशसो विनाशः। पापार्जितस्यायशसोऽस्ति लाभो नष्टौजसि स्यात् कुल-[Page5265-b+ 38] कीर्त्तिनाशः। कार्य्यसिद्धिसहमं युतं शुभैर्दृष्टभूथसि-लगं जयप्रदम्। सङ्करेऽथ शुभपापदृष्टियुक् क्लेशतो जयउदीरितो बुधैः। कलिसद्म मिश्रखगदृष्टमंयुतं यदि पाप-मूथशिलगं कलेर्मृतिम्। अथ तत्र सौम्यसहितावलो-किते जयमेति मिश्रदृशितः कलिव्ययौ। विवाहसद्मा-धिपसौम्यदृष्टं युतं शुभैर्मूथशिलं तदाप्तिम्। कुर्य्या-त्तदा मिश्रसमेतदृष्टं कष्टादथ क्ररमृतीश्वरैर्न। आशातदीशश्च षडष्टरिप्फविवर्जितः सौम्ययुतेक्षितश्च। व्या-द्वाञ्छितार्थाम्बरवाहनादिलाभः खलेक्षायुतितोऽतिदुः-खम्। मान्द्याधिपः पापयुतेक्षितश्च पापा स्वयं रोग-करो विचिन्त्यः। चेदित्थशाली मृतिपेन मृत्युस्तदाभवेद्धीनबलेऽतिकष्टात्। स्वस्वामिसौम्येक्षणभाजि-मान्द्ये नाथे सवीर्य्येऽष्टषडन्त्यवर्जे। रोगस्तदा नैवभवेद्विमिश्रं युतेक्षित रुग्भयमस्ति किञ्चित्। अर्थाख्यंशुभनाथदृष्टसहित द्रव्यागमात् सौख्यदं पापैर्दृष्टयुतं चवित्तविलयं कुर्य्यादथो पापयुक्। सद्दृष्टं च शुभेत्थशाल-सहितं पूर्वं हि तन्नाशनं पश्चादर्थसमुद्भवं च सुसुखं व्यत्यासतो व्यत्ययः। रिपुदृष्ट्या रिपोर्भी तस्तस्करादेर्धनक्षयः। मित्रदृष्ट्या मित्रयोगाद्धनमानौ यशः सुखम्। सत्-स्वामिदृष्टं युतमात्मजस्य लाभं सुखं यच्छति पुत्रसद्म। पापान्वितं सौम्यखगेत्थशालं प्राग्दुःखदं पुत्रसुखीय पश्चात्। पापान्वितं क्र रकृतेशराफं नाशाय पुत्रस्य गतौजसीशे। सूतौ सुतेशः सहमेश्वरोऽव्दे पुत्रस्य लब्ध्यै शुभभित्र॰दृष्टः। पित्र्यं सदीक्षितयुतं पतिदृष्टयुक्तं तातस्य{??}-च्छति धनाम्बरमानसौख्यम्। पत्यौ गतौजसि मृतौखलप्रवरोफे नाशः पितुश्चरगृहे परदेशयानात्। शु-भेत्थशाले खलखेटयोगे गदप्रकोपः प्रथमे महान् स्वात्। पश्चात् सखं विन्दति पूर्णवीर्य्ये नाथे नृपान्मानयशो-भित{??}। बन्धनाख्यसहम युतेक्षितं स्वामिना शुभ-खगौ सुखाप्तये। राजगौरवयशोथराप्तयः पापवीक्षण-युते पदा{??}तिः। शुभाशुभैट ष्टयुतं खलैश्चेत् कृते-त्थशालं धनमाननाशम्। पर्वं विधत्ते चरमे शुभेत्थशालेसुखं वाहनशास्त्रनाभ्म्। कर्मभावसहमाधिपः शुभैःस्वामिना भूथशिलो बलान्वितः। हेमवाजिगजभूमिला-भदः पापदृष्टियुतितोऽशुभप्रदः। दग्धा वक्राः कर्म-वैकल्यदास्ते युक्ता दृष्टाः शौरिणा ते विशेषात्। राज्य-भ्रंशः कोषलाशश्च राजकर्मेशौ चेत् मशराफो खलेन। उपदेष्टा गुरुर्ज्ञानं विद्या शास्त्र श्रुतिः स्मृतिः। मोहो[Page5266-a+ 38] जाड्यं बलं सैन्यमङ्गं देहो जलं द्युतिः। गुरुता मण्डलेशत्वं गौरवं मानशालिता। निग्रहानुग्रहविभूराज-चिह्नादिलाञ्छनम्। माहात्म्यं मन्त्रगाम्भीर्य्यं धृति-र्बुद्ध्यादिशालिता। सामर्थ्यं देहजा शक्तिः शौर्य्यंतेजो विनिग्रहे। आशेच्छोक्ता मतिर्धर्मे श्रद्धा, बन्धःपराश्रयः। पानीयपतनं वृष्टिर्जलेऽकस्माच्च मज्जनम्। आधिव्याधी तापमान्द्ये सपिण्ड्{??} बन्धवः स्मृताः। सत्यानृतं बणिनवृत्तिराधानं प्रसवः स्मृतः। दासत्वंपरकर्भोक्तमन्यत् स्पष्टं स्वनामतः। निरूप्याणि यथायोगंकुलजातिस्वरूपतः। शुभयोगेक्षणात् सौख्यं पत्युर्वीर्य्या-नुसारतः। दारिद्र्यमृतिमान्द्यारिकलिषूक्तो विप-र्य्ययः। प्रश्नकालेऽपि सहमं विचार्य्यं प्रष्टुरिच्छया। सर्वेषामुपयोगोऽत्र चित्रं यच्छन्ति यज्जनाः”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहम n. (fr. Arabic ?) good or evil luck arising from the influence of the stars.

"https://sa.wiktionary.org/w/index.php?title=सहम&oldid=505470" इत्यस्माद् प्रतिप्राप्तम्