सानन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानन्दः, पुं, (आनन्देन सह वर्त्तते इति ।) षोडशध्रुवकान्तर्गतध्रुवकभेदः । यथा, -- “अष्टादशाक्षरैर्युक्तो यशोहर्षप्रदो ध्रुवः । कहस्कसंज्ञके ताले सानन्दो वीरके रसे ॥” इति सङ्गीतदामोदरः ॥ गुच्छकरञ्जः । इति राजनिर्घण्टः ॥ आह्लाद- युक्ते, त्रि । यथा, -- “रामं नमयति सानन्दं धर्म्मानभिनिविश्य सन् ॥” इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानन्द¦ त्रि॰ सह आनन्देन।

१ आनन्दसहिते
“सानन्दंनन्दिहस्ताहतमुरजरवाहूत्तकौमारबर्हि” मालतीमा॰।

२ ध्रुवकभेदे
“अष्टादशाक्षरैर्युक्तो थशोहर्षप्रदो ध्रुवः। कहस्कसंज्ञके ताले सानन्दो वीरके रसे” सङ्गीतदा॰।

३ गुच्छकरञ्जे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानन्द¦ mfn. (-न्दः-न्दा-न्दं) Happy, delighted, enjoying and endowed with happiness. E. स with, आनन्द happiness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानन्द [sānanda], a. Happy, delighted. -न्दम् ind. Joyfully, delightfully; सानन्दं नन्दिहस्ताहतमुरज ...... Māl.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानन्द/ सा mf( आ)n. having joy or happiness , joyful , glad , delighted with( comp. ) Ka1v. Katha1s.

सानन्द/ सा m. a kind of tree L.

सानन्द/ सा m. N. of a youth attendant on राधाPan5car.

सानन्द/ सा m. (with मिश्र)N. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=सानन्द&oldid=222911" इत्यस्माद् प्रतिप्राप्तम्