सायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायणः [sāyaṇḥ], N. of a very learned Brāhmaṇa and a Vedic commentator, supposed to have flourished about 137 A. D.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायण m. (said to be a द्रा-विडword) N. of a learned Brahman (also called सायणमाधवand सायणाचार्य; he was son of मायण, pupil of विष्णुसर्व-ज्ञand of शंकरानन्द; and flourished under बुक्कI of विजय-नगरor विद्या-नगर[A.D. 1350-1379] and his successor हरिहर, and died in 1387 ; of more than a hundred works attributed to him , among which are commentaries on nearly all parts of the वेद, some were carried out by his pupils , and some were written in conjunction with his brother माधवा-चार्यor विद्यारण्य-स्वामिन्).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀYAṆA : A hermit who was an expounder of the Vedas. In course of time, due to the differences in languages and grammar, the Vedas became difficult to be grasp- ed. It was Yāska and Sāyaṇa who saved the Indians from this difficulty. For the Vedas to be grasped easily, Yāska made the Nirukta (Etymology) and Sāyaṇa wrote the Book Vedārthaprakāśa.


_______________________________
*5th word in left half of page 714 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सायण&oldid=440012" इत्यस्माद् प्रतिप्राप्तम्