सुनन्दा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनन्दा, स्त्री, (सुष्ठु नन्दयति या । नन्द + अच् । टाप् ।) उमा । गोरोचना । इति मेदिनी ॥ नारी । इति विश्वः ॥ उमासखीभेदः । इति शब्दमाला ॥ (अजपत्न्या इन्दुमत्याः सखी द्वारपालिका । यथा, रघुः । ६ । २० । “ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक् सन्निकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत् सुनन्दा ॥”) अर्कपत्रीवृक्षः । इति रत्नमाला ॥ इषेरमूल इति भाषा ॥ (पुरुवंशीयसार्व्वभौमनृपतेः पत्नी । यथा, महाभारते । १ । ९५ । १६ । “सार्व्वभौमः खलु जित्वा जहार कैकेयीं सुनन्दां नाम तामुपयेमे । तस्यामस्य जज्ञे जयत्सेनो नाम ॥” * ॥ दुष्मन्तपुत्त्रभरतस्य पत्नी । यथा, तत्रेव । १ । ९५ । ३२ । “भरतः खलु काशेयीमुपयेमे सार्व्वसेनीं सुनन्दां नाम । तस्यामस्य जज्ञे भुमन्युः ॥” * ॥ चेदि- राजकन्या । यथा, तत्रैव । ३ । ६५ । ५० । “एवमुक्त्या ततो भैमीं राजमाता विशांपते । उवाचेदं दुहितरं सुनन्दां नाम भारत ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुनन्दा/ सु--नन्दा f. a partic. तिथिVarBr2S. Sch.

सुनन्दा/ सु--नन्दा f. Aristolochia Indica L.

सुनन्दा/ सु--नन्दा f. a white cow L.

सुनन्दा/ सु--नन्दा f. a partic. yellow pigment(= गो-रोचना) L.

सुनन्दा/ सु--नन्दा f. a woman L.

सुनन्दा/ सु--नन्दा f. N. of उमाor a friend of उमा( दा-सहित, " attended by -S सुनन्दा") L.

सुनन्दा/ सु--नन्दा f. of a wife of कृष्ण( v.l. सु-वार्त्ता) Hariv.

सुनन्दा/ सु--नन्दा f. of the mother of बाहुand वालिन्L.

सुनन्दा/ सु--नन्दा m. of मुदावती(See. ) L.

सुनन्दा/ सु--नन्दा f. of a sister of सु-बाहु(king of the चेदिs) MBh.

सुनन्दा/ सु--नन्दा f. of the wife of सार्वभौम(also called कैकेयी) ib.

सुनन्दा/ सु--नन्दा f. of the wife of भरत(also called काशेयीसार्वसेनी) ib.

सुनन्दा/ सु--नन्दा f. of the wife of प्रतीप(also called शैब्या) ib.

सुनन्दा/ सु--नन्दा f. of a female door-keeper Ragh.

सुनन्दा/ सु--नन्दा f. of a river BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--R., on its bank Manu (स्वायम्भुव) practised तपस् renouncing the world. भा. VIII. 1. 8.
(II)--a daughter of सारणा. Br. III. ७१. १६८; वा. ९६. १६६.
(III)--a mind-born mother. M. १७९. १२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUNANDĀ I : A princess of Kekaya She was married by Sārvabhauma, a King of the Kuru dynasty. The son Jayatsena was born to this couple. (M.B. Ādi Parva, Chapter 95, Verse 16).


_______________________________
*13th word in right half of page 764 (+offset) in original book.

SUNANDĀ II : Daughter of Sarvasena the King of Kāśī, Bharata, the son of Duṣyanta, married this Su- nandā. It is mentioned in Mahābhārata, Ādi Parva, Chapter 95, Verse 32, that a son named Bhumanyu, was born to the couple.


_______________________________
*14th word in right half of page 764 (+offset) in original book.

SUNANDĀ III : A princess of Śibi kingdom. She was married by King Pratīpa of the lunar dynasty and the couple had three sons called Devāpi, Śāntanu and Bālhīka. (M.B. Ādi Parva, Chapter 95, Verse 44).


_______________________________
*1st word in left half of page 765 (+offset) in original book.

SUNANDĀ IV : Sister of Subāhu, King of Cedi. It was her whom the queen of Cedi appointed as companion of Damayantī, who lost her way and arrived at Cedi. She detected Damayantī conversing with the brahmin named Subāhu, who came to Cedi in search of the latter and reported about their meeting to the queen mother. The name of the father of Sunandā and Subāhu was Vīrabāhu. (M.B. Vana Parva, Chapters 63, 68 and 69).


_______________________________
*2nd word in left half of page 765 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुनन्दा&oldid=440310" इत्यस्माद् प्रतिप्राप्तम्