स्फट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फट इ शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) द्वावाद्यस्वरिणा- वोष्ठ्यवर्गद्वितीययुक्तौ । पञ्चमस्वरिणाविति भ्रमो हेयः । तथात्वे सजातीयतया स्फुटक् भिदीत्या- दीनां सन्निधावेवापठिष्यत् । एवं संख्यापि न संमच्छते । स्फुटिर्विशरणे इत्यनेनैवेष्टसिद्धे शेषधातोश्च वैयर्थ्यं स्यात् । अतएव रमा- नाथोऽपि स्फुटिर्विशरणे इत्यत्र उकारशून्यः स्फट इति केचित् पठन्ति । पचादित्वादनि स्फटा फणा इति सुभूतिरित्यन्तमाह । इ, स्फण्ट्यते । स्फटति गात्रे बाणः । पस्फट पस्फाट स्फटिकम् । इति दुर्गादासः ॥

स्फट शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) द्वावाद्यस्वरिणा- वोष्ठ्यवर्गद्वितीययुक्तौ । पञ्चमस्वरिणाविति भ्रमो हेयः । तथात्वे सजातीयतया स्फुटक् भिदीत्या- दीनां सन्निधावेवापठिष्यत् । एवं संख्यापि न संमच्छते । स्फुटिर्विशरणे इत्यनेनैवेष्टसिद्धे शेषधातोश्च वैयर्थ्यं स्यात् । अतएव रमा- नाथोऽपि स्फुटिर्विशरणे इत्यत्र उकारशून्यः स्फट इति केचित् पठन्ति । पचादित्वादनि स्फटा फणा इति सुभूतिरित्यन्तमाह । इ, स्फण्ट्यते । स्फटति गात्रे बाणः । पस्फट पस्फाट स्फटिकम् । इति दुर्गादासः ॥

स्फटः, पुं, (स्फटतीति । स्फट + अच् ।) फणा । इत्यमरः । १ । ८ । ९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फट¦ विशोर्णतायाम् अक॰ भ्वा॰ पर सेट्। स्फटति अस्फ-टीत्--{??}टीत। इदिदप्युक्तार्थे स्फण्टति रुस्फण्टीत्।

स्फट¦ पुंस्त्री॰ स्फट--अच्। सर्पफणायाम् अमरटीका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फट¦ mf. (-टः-टा) A snake's expanded neck or hood f. (-टिः or -टी) Alum. E. स्फुट् to swell, aff. क, and the vowel changed to अ; or स्फट्-अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फटः [sphaṭḥ], A snake's expanded hood; cf. फट-टा. -टी Alum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फट m. a snake's expanded hood L.

"https://sa.wiktionary.org/w/index.php?title=स्फट&oldid=256727" इत्यस्माद् प्रतिप्राप्तम्