हृदिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदिक¦ पु॰ स्वयम्भोजात्मजे कृतवर्मपितरि यादवभेदे हरिव॰

३९ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदिक m. N. of the father of कृत-वर्मन्(See. हार्दिक्य) MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Svayambhoja and the father of कृत- varman and nine other sons, and a votary of कृष्ण. भा. I. १४. २८; IX. २४. २६-7; X. ५२ [५६ (v) 5] [१०]; III. 1. ३५; Br. III. ७१. १३९-42; M. ४४. ८०-1; वा. ९६. १३८; Vi. IV. १४. २३-4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hṛdika  : m. (pl.): Name of a people.

Kṛtavarman designated as the great chariot-fighter of Hṛdikas (hṛdikānāṁ mahāratham) 8. 18. 62 (Hṛdika, father of Kṛtavarman, perhaps also designated after the people's name).


_______________________________
*1st word in right half of page p932_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hṛdika  : m. (pl.): Name of a people.

Kṛtavarman designated as the great chariot-fighter of Hṛdikas (hṛdikānāṁ mahāratham) 8. 18. 62 (Hṛdika, father of Kṛtavarman, perhaps also designated after the people's name).


_______________________________
*1st word in right half of page p932_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हृदिक&oldid=447086" इत्यस्माद् प्रतिप्राप्तम्