हेमचन्द्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमचन्द्रः, पुं, अभिधानचिन्तामणिनामकोष- कर्त्ता । यथा, -- “सानेकार्थनाममालात्मकः कोषवरः शुभः । हेमचन्द्रप्रणीताभिधानचिन्तामणिर्म्मणिः ॥” इति तस्य सूचीकारश्लोकः ॥ स्वर्णमयशशी च । सोणार चाद इति भाषा ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमचन्द्र/ हेम--चन्द्र mfn. decorated with a -ggolden crescent (as a chariot) R.

हेमचन्द्र/ हेम--चन्द्र m. N. of a king (son of विशाल) ib. Pur.

हेमचन्द्र/ हेम--चन्द्र m. of a celebrated जैनauthor (pupil of देव-चन्द्रसूरिand teacher of king कुमार-पाल; he lived between 1089 and 1173 A.D. and is the author of a great many works , esp. of the अनेकार्थ-केश, the अभिधानचिन्तामणि, the उणादि-सूत्र-वृत्ति, the देशी-नाममाला, a Sanskrit and Prakrit grammar etc. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of विशाल and father of Sucandra (Candra-वि। प्।). भा. IX. 2. ३४; Br. III. ६१. १३; वा. ८६. १७-8; Vi. IV. 1. ५०. ५१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HEMACANDRA : A King, son of King Viśāla and father of Sucandra. (Bhāgavata, 9th Skandha).


_______________________________
*5th word in left half of page 312 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हेमचन्द्र&oldid=441384" इत्यस्माद् प्रतिप्राप्तम्