सामग्री पर जाएँ

महीपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीपालः, पुं, (महीं पालयतीति । पाल + अण् ।) राजा । यथा, मार्कण्डेयपुराणे । ८८ । ६१ । “स पपात महीपृष्ठे शस्त्रसंघसमाहतः । नीरक्तश्च महीपाल ! रक्तवीजो महासुरः ॥” (राजविशेषः । यथा, कथासरित्सागरे । ५६ । ७ । “चन्द्रस्वामिन् ! महीपालो नाम्ना कार्य्यः सुतस्त्वया । राजा भूत्वाचिरं यस्मात् पालयिष्यत्ययं महीम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीपाल¦ m. (-लः) A king. E. मही and पाल who protects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीपाल/ मही--पाल m. " -eearth-protector " , a king MBh. Ka1v. etc.

महीपाल/ मही--पाल m. N. of various princes (also -देव) Katha1s. S3atr.

"https://sa.wiktionary.org/w/index.php?title=महीपाल&oldid=341506" इत्यस्माद् प्रतिप्राप्तम्