कल्याणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याणी, स्त्री, (कल्याण + स्त्रियां ङीप् । माषपर्णी । गौः । इति राजनिर्घण्टः ॥ (यथा, रघुः १ । ८७ । “उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत्” ॥ कल्याणवती । यथा महाभारते । ३ । ७४ । ५ । “दमयन्त्यपि कल्याणी प्रासादस्था ह्युपैक्षत” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याणी f. a cow L.

कल्याणी in comp. g. प्रिया-दि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of Dhara. M. 5. २४.
(II)--the goddess enshrined at Malaya hill: a follower of माया. M. १३. ३६; १७९. ७०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KALYĀṆĪ : A female follower of Skandadeva. (M.B. Śalya Parva, Chapter 46, Verse 6).


_______________________________
*1st word in right half of page 378 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कल्याणी&oldid=495439" इत्यस्माद् प्रतिप्राप्तम्